SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीकालिकाचार्य कया। ॥१८३॥ ॥ श्रीभरते- सर्वे भूपाः मया साई आगच्छन्तु । भवतां उज्जयिन्या राज्यं दास्यते मया। आकारयतु भवान् भूपान् सर्वान् । ततोचर वृत्तिः। विचारं कृत्वा षण्णवतिर्भूपाः स्वतुरङ्गमपत्तिकुटुम्बयुताश्चेलुः । वर्त्मनि तेषां वर्षाकालः समायात् । ततो टंकपर्व-|all ८२॥ तपार्श्वे सुराष्ट्रमध्यस्थे ते भूपारतस्थुः । शम्बलक्षीणा भूपा जगुः-भो कालिकावधूत ! शम्बलं विना कथमज्जयिन्या गम्यते तत्रत्यं राज्यं च गृहीष्यते । सूरिः प्राह-स्थिरं स्थीयतां सर्व वयं भविष्यति तदा सरस्वत्या आचाम्लतपस्करणस्वरूपं शासनदेव्या प्रोक्तम् । ततः [ गुरुणा ] चूर्णेन इष्टिकानिवाहं स्वीकृत्य सर्वेषां भूपानां विभज्य ददौ सूरिः । ततः सर्वे भूपाः सुस्थिता बभवुः । ततः सूरिणा शिबिरं चालितं गुर्जरात्रमध्ये भूत्वोज्जयिनीपार्श्वे ययौ । तदा गर्दभिल्लो भपः संमुखमागत्य युद्धं कुर्वाणं वैरिबलं महत् दृष्ट्वा वप्रमध्ये प्रविवेश । सर्वे भूपाः सूरेरादेशेन वप्रं वेष्ट-|| यित्वा स्थिताः । राज्ञा ध्यातमिदं सैन्यं महत् तेन किं क्रियते । अत्रान्तरे सूरिणा ज्ञापितं सरस्वती मुञ्च नो चेदतो । मरणं भावि । ततः सूरिमागतं श्रुत्वा वैरिबलं महद्दृष्ट्वा गर्दभिल्लो विद्या साधयितुमुपविष्टः । तदा सूरिभिर्गर्दभिल्लीविद्या साधयंतं गर्दभिल्लं भूपं ज्ञात्वा प्रोक्तम्-असौ भूपोऽग्रेतन्यामष्टम्यां गर्दभिल्ली साधयिष्यति । सा च यदा वप्रोपरि चटित्वा शब्दं करोति, तदा यः शब्दं श्रोष्यति समरिष्यति। अतः कारणात् अष्टोत्तरशतं शब्दवेधिनो मया सह । allat.. Jain Education For Private & Personal Use Only Hww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy