SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतश्वर वृत्तिः ॥ ॥ १८० ॥ Jain Educatio "" | पर्युषणापर्व एकस्मिन् दिने कथं करिष्यते । भाद्रसुदिपञ्चम्या अर्वाक् पचाद्वा भवति तदाऽहं पर्युषणापर्वाण तपोनियम| जिनालयोत्सवादि करोमि । तदा गुरवो जगुः -- भाद्रसुदिपञ्चम्याः पुरतः प्रहरेऽपि न क्रियते अर्वाक् तु भवति । |उक्तं च- "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइमासे विइक्कंते वासावासं पज्जोसवंति ।" उक्तं च - "आसाढ पुन्निमाए, संवच्छरियसामग्गि होइ पज्जोसवणा । तत्तो सावणपंचमि-माइसु असिवाइकारणओ ॥ १ ॥ इत्यादि । " इत्थ य पणगं पणगं, करणीयं जाव वीसई मासो । सुद्धदसमिइ ठिआण य, आसाढी | पुन्निमोसरणं ||२||" इत्यादि । यदि चतुर्थ्यां क्रियते तदा घटते । ततो राजा प्रतिपद्दिने उत्तरपारणकं चकार श्राद्धा अपि तथा चक्रुः । ततः सर्वाचार्यसंमतं पर्युषणापर्व श्रीकालिकसूरिभिः कृतम् । ततः सर्वैः सूरिभिस्तथा सर्वत्र पर्यु|षणापर्व चक्रे यतः - "अवलंबिऊण कज्जं, जं किंचिवि आयरंति गीयत्था । थोवावराहबहुगुणं, सव्वोरीं तं पमाणं ति | ॥१॥ आयरणा विहु आणा, अविरुद्धा होइ चेव आणत्ति । इयरा तित्थयरासायण त्ति, तलक्खणं चैवं ॥ २ ॥ असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुमणुमयमेयमायरिअं ॥३॥ कदाचिदवन्त्यां | कालिकसूरयः स्थिताः । तत्र प्रमादपरान् साधून् दृष्ट्वा जगुः - भो साधवो मनाग् नैव, प्रमादः क्रियते व्रते । tional For Private & Personal Use Only श्रीकालिकाचार्य कथा । ॥ १८० ॥ ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy