SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। राजा नीचकुलोत्पन्नायां नट्यामप्यभूत् । मां मारयितुं पुनः पुनः नृत्यं कारयति । स्वःस्त्रीतुल्येऽन्तःपुरे सत्यपि अस्यां | पुत्रस्य स्त्रियां मनः कुरुते राजा । ततो धिग् मामिमं भूपं च । यतः-"स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । सम्पू-al णेऽपि तटाके, काकः कुम्भोदकं पिबति ॥१॥" मया यन्मातापित्रोर्वचनमुल्लध्य एवंविधमकार्य कृतम् ।। मया निर्मलमपि कुलं कलङ्कितं-इत्यादिवराग्यवासिताशय इलातीपुत्रः कस्यचिन्महेभ्यस्य गृहे शान्तचित्तान्। मुनीन् भिक्षायै प्रविष्टान् दृष्ट्वा दध्यौ-धनपतेरेता वधू रूपजितरम्भा दृष्ट्वा एते साधवो मनागपि न संमुखं । विलोकयन्तिस्म । एते वन्दनीया एव । यतः-" ते कह न वंदणिज्जा, रूवं दगुण परकलत्ताणं । धाराहयन्य वसहा, वचंति महीपलोअंता॥१॥अलसा होइ अकज्जे, पाणिवहे पंगुला सया होइ । परततीसुयबहिरा, जच्चंधा परकलत्तेसु ॥ २॥ अहं त्वस्यां नीचकुलोत्पन्नायां नार्या मनोऽकार्षम् । एवं ध्यायतः स्वकर्मभेदतः इलातीपुत्रस्य वंशोपरिस्थितस्य केवलज्ञानमुत्पन्नम् । ततो देवतादत्तलिङ्गो दिव्यस्वर्णाम्बुजस्थितो भूपाग्रे धर्मोपदेशमेवं दत्तवान् । भो भव्या al इह संसारे, मानुष्यमतिदुर्लभम् । लब्ध्वा पाथोनिधौ मग्नं, चिन्तारत्नमिवामलम् ॥ १॥ इत्यादि धर्मोपदेशमाकर्ण्य | ॥१५९ ॥ IN राज्ञा पृष्टं-भवतोऽस्यां स्त्रियां कथं रागोऽभवत् । ततः केवली जगौ-पूर्व वसन्तपुरपत्तने भूपपुरोहितो मदननामा Jain Education Treational For Private Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy