________________
॥ श्रीभरते- धन्यसाधुनाऽधुना कस्याग्रे पुत्कारः करिष्यते । ततस्ताः प्रहरमेकं द्वारे स्थित्वा स्वकुटीरे गताः । प्रातस्ताः स्त्रियः । श्रीधन्यश्वरवृत्तिः॥
चरित्रम्। शतानीकभूपसभायां रावां कर्त ययः । चिरं जीव चिरं नन्देति जल्पन्त्यः प्राचश्च ताः-वयं कर्मकरत्वेन भवतो। ॥१५४॥
Kalनगरे समागताः स्मः । भवतः पुरेऽधुना धन्यन साधुना प्रथमं देवरप्रिया पश्चात् श्वशुरः ततः श्वश्रस्ततोऽ-Ilal
स्मदीयाः पतयश्च हताः कारागारे क्षिप्ताश्च । त्वमेव राजा प्रजापालोऽसि । हृतं कुटुम्बमस्माकं वयं कथं स्थास्यामः || उत्तरमपि स धन्यो न दत्ते । तासामिति वचः श्रुत्वा राजा धन्यपाधै स्वसेवकं प्रेष्य निवेदयामास । एतासां स्त्रीणां कुटुम्बं मुश्च । अन्यायो न क्रियते । धन्योऽवक्-भो राजसेवक ! अहं नान्यायं करोमि । कदाचित् यद्यहमन्यायं करोमि तदा किं सिद्धयते राज्ञा । ततः स राजसेवको राजपाद्यं गत्वाऽवगधन्यो जल्पति-अहमेवंविधमन्यायं करोमि चेत्तदा किं करोति राजा । ततः क्रुद्धो राजा शतानीकरतं जामातरं हन्तुं सकलसैनिकान् प्रैषीत् । सकोपं भूपं मत्वा धन्यस्तदा तत्क्षणात् संनह्य शकटेषु स्नुषादियुतं सर्व वस्तु क्षिप्त्वा स्थितो यावत् तावदाजसेवका युद्ध कर्तुं समागताः । मिथो युद्धे जायमाने शतानीकसेवकैर्भग्नं नष्टं च । ॥ १५४ ॥ ततो भग्नं स्वबलमाकर्ण्य शतानीको रणाय समागात् । अत्रान्तरे महामात्यैरभ्येत्य प्रोक्तं-स्वामिन्नयं तव जामाता.
JainEducation int
For Private Personel Use Only
www.jainelibrary.org