SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ द्रव्येण पूर्णीचक्रे श्रेष्ठी। खट्वामन्तः शुषिरां कृत्वा रत्नाच्चयेन मध्ये पूरयामास ।तां खट्वां गतोपरि स्थापयित्वा रात्रौ । द्रव्यरक्षायै स्वपिति मूर्छया श्रेष्ठी। न वेत्ति मूढचित्तोऽसौ यदानेन लक्ष्मीभवति । जराजीर्णाङ्गो मृत्युकोटि गच्छन् । सन् श्रेष्ठी सतैः खटाया अधः उत्तारयितमारेभे यावत् तावच्छेष्टी जगौ। मां मा उत्तारयत यूयं खटवाया अधः। मेव सुप्तस्य समाधिरस्ति । पुत्रैः प्रोक्तं-तात ! यदीच्छा कस्याश्रिता भवतो भवति सा निवेद्यताम् । ततः स श्रेष्ठी मोहात् धनस्य स्वरूपं नाचीकथत् । प्राह च श्रेष्ठी-अपरेण पुण्येन सृतं, मया साईमेषा खट्वा ज्वालनीया, लोभेनैवं श्रेष्ठी जगौ।। यतः-" तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तौ, पूरणैरेव खन्यते ॥ १ ॥ अधः क्षिपन्ति । कृपणा, वित्तं तत्र यियासवः । सन्तस्तु गुरुचैत्यादौ, तदुच्चैः फलकांक्षिणः ॥ २ ॥" पुत्रैर्हष्टैरुक्तं-तातैवं करिप्यतेऽस्माभिर्भवदुक्तम् । ततः श्रेष्ठी विपन्नः । खट्वायुतो रत्नव्यतिकराऽविज्ञैः पुत्रैः श्मशानभूमौ नीतः । श्मशानपालकैः खट्वायां याचितायां श्रेष्ठिसुतैः सह कलिरजनि । ततः कलिभीतैः श्रेष्ठिपुत्रैः खट्वा चाण्डालेभ्योऽर्पिता ।। सा खट्वा श्मशानेशेन विक्रेतं चतुष्पथे स्थापिता । तां खट्वां सगी सलक्षणां ज्ञात्वा जग्राह धन्यः। यत:तृणवल्ल्यादिभिश्छन्नं, भूम्यां दूरगतं निधिम् । अपश्यन्तोऽपि चक्षुा, बुद्ध्या पश्यन्ति धीधनाः ॥ १॥ ततस्तां in Education For Private & Personal Use Only Y iww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy