________________
Jain Education
चमसुक्खे, सुपत्तदाणं महग्धविअं ॥ ३ ॥ रिसहेससमं पत्तं, निरवज्जं इक्षुरससमं दाणं । सेयंससमो भावो, हविज्ज | जइ मग्गियं हुज्जा ॥ ४ ॥ इतः कच्छादयो भिक्षामलभमाना वनमध्ये तापसा जाताः, जटाधराभिधा अधुना निगद्यन्ते लोकैः । तत्पुत्रौ नमिविनमी - दूरगतत्वात् प्रभुदीक्षाग्रहणादनु समायातैौ । भरतं सेवितुमनीहमानौ श्रीऋषभदेव - पार्श्वे गत्वा प्रोचतुरिति-स्वामिन्नावां तब सेवकौ तेन भरतपार्श्वे किमपि राज्यादिकं न याचिष्यते आवाभ्याम् । यत्र यत्र स्वामी पादौ धत्ते तत्र तत्र कण्टकादीन्यपसारयतस्तौ यत्र प्रभुः कार्योत्सर्गे तिष्ठति तत्र तौ खड्गधरौ उभयतः पार्श्व| योस्तिष्ठतः सेवायै, प्रातः कमलैः प्रभुं प्रपूज्य राज्यमावयोर्देहीति जल्पतः । ततो धरणेन्द्रस्तत्रागतोऽवक्-भो नमिविनमी भवन्तौ राज्यार्थिनौ दृश्येते प्रभुस्तु निर्ममो निर्द्रव्यश्च तेन भरतं राज्यं याचेथाम्, तावूचतुर्यदि प्रभुः राज्यं | दास्यति तदा ददातु नो चेदेवं तिष्ठावः आवाम्, ततस्तयोर्द्वढां भक्तिं ज्ञात्वा धरणेन्द्रोऽतीव सन्तुष्टः सन् प्रभुमुखे|ऽवतीर्य प्राह चलतं युवां वैताढ्ये राज्यं दास्यामि युवाभ्याम्, ततो द्वितीयं वृषभरूपं कृत्वा धरणेन्द्रो वैताढ्यं गत्वा तयोर्दक्षिणश्रेण्युत्तर श्रेण्योर्राज्यं ददौ ४८ सहस्रं विद्याश्च वितीर्णवान् । उक्तं च - " मुणिणोऽवि तुह लीणा, नमिविनमी खेहराहिवा जाया । गुरुआण चलणसेवा, न निष्फला होइ कइयावि ॥१॥ नमिविनमीणं भायाण, नागिंदो
For Private & Personal Use Only
v.jainelibrary.org