SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥१३॥ ॥ श्रीभरते- श्रेयांसोऽभवत् तावल्लोकैढौंक्यमानानि गजाश्वकन्याभरणादीनि वस्तूनि त्यजन् श्रेयांसकुमारगृहे प्रभुः समागात् । श्रीआदीश्वर श्वर वृत्तिः॥ काचरित्रम् । इतोऽकस्मादिक्षुरसभृतं कुम्भशतं केनचिद्राज्ञा श्रेयांसकुमाराय ढौकनीचक्रे । ततो निरवद्याहारं तमिक्षुरसं विज्ञाय ना समुल्लसदतीवभावः संयोजितकरकमलः प्रभु प्रति श्रेयांसः प्राह । प्रभो ! प्रसारयाह्नाय करौ निस्तारयात्र माम् । वाचत्वारिंशदोषरहितमाहारं लाहि साम्प्रतम् । अत्र कविघटना। दक्षिणकरं भिक्षामगृह्णानं दृष्ट्वा प्रभुः प्राह-भो दक्षिणकर कथं भिक्षां न गृह्णासि ? दक्षिणहस्तोऽवग्-अहं दातृहस्तस्याधः कथं भिक्षां गृह्णामि । यतः-" पूजाभोज नदानशान्तिककलापाणिग्रहस्थापना-चौक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । ततो वामो हस्तो जगौ-वामोऽहं || धरणसम्मुखाङ्कगणनावामागशय्यादिकृत, द्यूतादिव्यसनी त्वसौ धनिगृहे गृह्णातु भिक्षामपि : १ ॥ राज्यश्रीर्भवतार्जि-13 ताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन्दयां दानिषु । इत्यब्दं प्रतिबोध्य दक्षिणकरं || श्रेयांसतः कारयन्, प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥२॥” तदा जिनस्य पारणे जाते श्रेयांसस्य । यशसा भुवनं पूर्णम् । भवनाङ्गणं साईद्वादशरत्नकोटिभिः परिपूर्णम् । घुटुं च अहोदाणं, दिवाणि अ आहियाणि तूराणि। देवा वि य संनिहिया, वसुहारा चेव वट्ठी य॥२॥भुवणं जसेण भयवं, रसेण भवणं धणेण पडिहत्थो । अप्पा निरु ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy