________________
॥१४१॥
॥ श्रीभरते- दुर्डियः। द्यूतेन कुलमालिन्य द्यूताय श्लाघ्यतेऽधमः॥२॥राज्यच्युतिं वल्लभया वियोगं, द्यूतान्नलः प्राप गतोरुभोगम् । श्रीवंकचूलश्वर वृत्तिः॥y
प्रचण्डतामण्डितबाहुदण्डा-रते पाण्डवाः प्रापुररण्यवासम् ॥ ३॥भार्याभगिनीभ्यां सह भिल्लीहल्लीसकसमलंकृतां कामपि चरित्रम्। पल्ली वैकचलो ययौ । तत्र पल्लीपतौ मृते तत्र वंकचूलोऽभूत् पल्लीपतिः । वंकचूलो बहुचौरपरिवृतो ग्रामे ग्रामे पुरे पुरे स्तैन्यार्थ याति । ज्ञानतुङ्गाचार्या विहरन्तोऽन्यदा वर्षाकाले वर्षति मेघे तत्रागताः । पल्लीपतिः प्राह-यदि यूयं कस्यापि धर्मोपदेशं न दत्त तदाऽत्र तिष्ठत । गुरुभिरुक्तमत्र कस्यापि धर्मोपदेशो न दास्यते स्वाध्यायाध्ययनतीव्रतपश्चरणकरणोद्यताः श्रीज्ञानतुङ्गसूरयो वंकचूलदत्ते गृहे स्थिताः । चतुर्मासी स्वाध्यायाध्यापनादिना नीत्वा पारणकदिने गुरवश्चलितुकामा वंकचलं प्रति जगुः-चतुर्मासी गता चलिष्यामो वयम् , श्रीगुरूणां पृष्टौ तदा संप्रेषयितुं वंकचूलः कियत्परिवारपरिवृत्तश्चचाल । वंकचूलग्रामसीमामतिक्रम्य गुरुभिरुक्तंभो वंकचल ! इयं कस्य सीता ? । वंकचूलोऽवम् । इयं मदीया भूमिर्न । ततो गुरवो जगुः-महानुभाग! वयं निष्प्रत्यूहं स्वाध्यायाध्ययनादिपरास्तव ग्रामे स्थिताः ।। अद्य यावत् कस्यापि उपदेशो न दत्तः । अधुना किमपि अभिग्रहं गृहाण । अभिग्रहण जीवाः सुखिनो भवन्ति । यतः-" नियमोऽखिललक्ष्मीणां, नियन्त्रणमशृखलम् । दुरितप्रेतभूतानां, रक्षामंत्री निरक्षरः ॥ १॥ वंकचूलो
Jain Education thr
o na
For Private & Personel Use Only
www.jainelibrary.org