________________
॥१४०॥
॥ श्रीभरते-2 च बहवो जनाः समाययुः । लोकं गच्छन्तं दृष्ट्वा श्रीसुधर्मस्वामिनं वन्दितुं तदा श्रेणिकभूपपुत्रः कोणिकोऽपि ||
श्रीजम्बूश्वर वृत्तिः॥ तत्रागात् । त्रिः प्रदक्षिणीकृत्य श्रीसङ्घो धर्म श्रोतुमुपविष्टः कोणिकयुग् । धर्मोपदेशमाहेति गुरुः-माणूसखित्त
मुनीश्वर
चरित्रम्। जाई, कुलरूवारुगामाउअं बुद्धी । सवणं गहणं सद्धा, संजमो लोगंमि दुलहाई ॥१॥ कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वा च गोलोमतः, पङ्कात्तामरसं शशाङ्कमुदधेरिन्दीवरं गोमयात् ॥ २ ॥ इत्यादिदेशनान्ते कोणिकः श्राद्धधर्ममङ्गीकृत्य जम्बूमुनिप्रभृतिशिष्यवर्गमद्भुतमालोक्य पप्रच्छ । श्रीसुधर्मगुरो ! कोऽयं, द्विपोष्वव सुरद्विपः । सुधांशुरिव धिष्णेषु, त्रिदिवाद्रिरिवाद्रिषु ॥ १ ॥ शालिधान्यमिवान्नेषु, कल्पद्रुम इव द्रुषु । अम्भोधिष्विव । दुग्धाब्धि-श्चम्पकं कु.सुमेष्विव ॥ २ ॥ हिरण्यमिव लोहेषु, रसष्विव सुधारसः । अद्भुतस्तव शिष्येषु, सविशेषः प्रदीप्यते ॥३॥त्रिभिर्विशेषकम् । ततः सुधर्मस्वामी गणभृत् जम्बूस्वामिनः प्राग्भवतपःसम्बन्धमशेषतः प्राहपूर्वभवार्जितेन तपसा ईदृशी संपदस्य ऋषेोताऽस्ति । एतदाकर्ण्य राजा हृष्टश्चम्पापुरीं ययौ । लोका अपि प्राप्तजिनधर्मा गुरुं प्रणम्य स्वगृहं ययुः । सुधर्मस्वामी जम्बूप्रभृतिसाधुसमन्वितो विहरन् श्रीमहावीरं नन्तुमगात् । सुधर्म-11
JG ॥१४॥ स्वामिपार्श्वे पठन जम्बूयतिरेकादशाङ्गी चतुर्दशपूर्वी च सूत्राभ्यां पपाठ । श्रीवीरनिर्वाणात् सुधर्मस्वामी दशमे ||
Jan Education International
For Private Personal use only