________________
॥ श्रीभरते
तु जम्बुरेवंविधः सुकुमाराङ्गः एवंविधां श्रियं कन्यायुतां त्यक्ष्यति । ततो योऽसौ मार्गमङ्गीकरिष्यति, स एव मया-d श्रीजम्बूश्वर वृत्तिः ॥
मुनीश्वरश्रयितव्यः। एवं विमृश्य जम्बूपार्श्वे प्रभवोऽवग-। उवाच प्रभवोऽप्युच्चै-महासत्त्व ! भवद्गुणैः। कृष्टस्त्वामनुयास्यामि, चरित्रम्। |स्वकानापृच्छय निश्चितम् ॥१॥ ततो वैराग्यवासिताशयाः प्रभवादयः तत्क्षणात् शासनदेव्या बन्धनान्मुक्ताः प्रोचुः जम्बूकुमारं प्रति । वयं स्वकुटुम्बं मुत्कलयित्वा प्रभाते दीक्षां ग्रहीतुं भवता साईमागमिष्यामः । जम्बूः माह-भो प्रभव ! जीवानां मनांसि चञ्चलानि सन्ति । यतः-"क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयेवाहं, कारितः कपिचापलम् ॥१॥ एकाग्रमनसा ध्याता. देवा अश्ममया अपि । अचिरेणैव । तुष्यन्ति, किं पुनश्चेतनो जनः ॥२॥" तेन प्रमादो न करणीयः । “ मजं विसयकसाया, निदा विकहा० ॥"IN
जल्पितं पालनीयं त्वया, भवदीयं वचः प्रमाणमित्युक्त्वा प्रभवश्वौरयुतः स्वस्थानं गतः । ततो जम्बूकुमारं सदारं to दीक्षां जिघृक्षु ज्ञात्वा श्वसुराः पितरौ च तमेवानुयियासवोऽभूवन् । अथ जम्बूकुमारोऽपि विधिवज्जिनपूजां कृत्वा
सप्तक्षेत्र्यां स्वधनं व्ययित्वा तुरङ्गारूढस्ताभिः प्रियाभिः समं विशिष्टाभरणभूषिताङ्गः स्वमातापितृयुतः श्रीसुधर्म||स्वामिपार्श्वे ययौ दक्षिा ग्रहीतुम् । इतः प्रभवः स्वकुटुम्बं मुत्कलाप्य पञ्चशतीचौरयुतो दीक्षा ग्रहीतुं तत्रागात् त्रिःप्रदक्षि
Jain Edualan
For Private & Personal Use Only
allw.jainelibrary.org