SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- स्वयं त्वयाङ्गीकरणे साहसं मा कुरु । यथा स सिंहो जागरितः सन् तं हन्त्येव । तथा संयमोऽपि हरिसदृशोऽङ्गीकृतः || श्रीजम्बूश्वर वृत्ति महर्षेः कदाचिद्धनिष्यति त्वाम् ॥ १५ ॥ जम्बूः प्राह-अहं कुसङ्गतिं मुक्त्वा सोमशर्मपुरोहित इव सत्सङ्गतिं करिष्यामि। चरित्रम्। ॥१३८॥ Malतथाहि-क्षितिप्रतिष्ठिते पुरे जितशत्रुराजा राज्यं करोतिस्म । तस्य सोमशम्मति पुरोहितोऽभूत् । नित्यमित्राभिधो | मित्रः १, द्वितीयः पर्वमित्रोऽभत् २, तृतीयः-प्रणाममित्रोऽभूत् पुरोहितस्य । तेन एकः सहपांशुक्रीडितो वयस्यः । प्रतिपत्त्या स्वसमानो व्यधायि, द्वितीयः पर्वमित्रः २, तृतीयस्तु प्रणाममित्रः । अथ कदाचित्तस्य पुरोहितस्य राजा रुष्टोऽभूत् । ततः पुरोहितः सहजमित्रस्य सदने गत्वाऽवग्-मयि भूपो रुष्टोऽस्ति किं करिष्यते । सहजमित्रेणोक्तं- all भूपोरुष्टोऽस्ति यदि भवत उपरि तदा प्रथममत्र त्वां द्रष्टुं राजपुरुषाः समष्यन्ति । तेनात्र स्थातुं तव न यु गच्छाऽन्यत्र । ततः पुरोहितः पर्वमित्रगृहे गत्वा तथैवाह । तेनाऽप्युक्तं यदि त्वामत्र स्थितं राजा ज्ञास्यति तदा मां त्वां च सकुटुम्बं घाणके क्षेप्स्यति । ततोऽन्यत्र प्रच्छन्नीभूय तिष्ठ । ततस्तृतीयस्य प्रणाममित्रस्य गृहे गत्वा तथैवोवाच । मित्रद्वयेन नाहं राक्षतः। प्रणाममित्रोऽवग-न भेतव्यं त्वया, आवामेकीभय स्थास्यावः राजा किं करिष्यति ? राज्यांतरे गमिष्यावः। ततस्तावन्यस्मिन् राज्ये गतौ । तत्र पुरोहितः प्रणाममित्रसांनिध्यान्मानितः सुख्यभूत् ।। ॥१३८॥ Jain Education dillonal For Private 8 Personal Use Only Elw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy