________________
स ललिताङ्गस्तत्रैव भुते हदति च । दौर्गन्ध्येन तत्रत्यं दुःखमनुभवन् गृहसुखं स्मरन् महादुःखी जातो ललिताङ्गः। अथ प्रावृषि कूपोईगामिभिर्मलवारिभिः प्रवाह्य प्रणालिकया बहिः कर्षितो ललिताङ्गो वप्रखालप्रान्ते पतितो धात्र्या । दृष्टः । तादृग्संमूर्छितो गृहे आनीतः । सज्जीकृतोऽङ्गप्रक्षालनादिना । कुत्रास्थास्त्वमियन्तं कालमितिस्वजनैः पृष्टो|| न जाने इति लज्जयाऽवग्-स्वस्थीभतो ललिताङ्गः । यदि कथंचिन्निःसृतो ललितागस्तया पुनराकारितः कदाचितत्र याति, अहं तु तादृशानशुचिप्रायान् भोगसुखादिकान् स्त्रीसंगत्या न वाञ्छामि मनागपि । यदि तादृशे स्त्रीभोगसुखे पतिष्यामि तदा मम नरकपात एव भवति । उपनयोऽत्र कूपसदृशात् गर्भवासान्निर्गतो भूयो विषयसुखास्वादासक्तस्तत्र याति । अहं ललिताङ्ग इव पुनस्तान् भोगान् न समीहे १४ । अथ कन्याऽवग्-मासाहसशकुनाभः मा त्वं साहसिको भव । तथाहि-एकस्मिन् गिरिगहरे सुप्तः सिंहः । तस्य सिंहस्य व्यात्ते मुखे प्रविश्य कोऽपि पक्षी मासाहसनामा दन्तान्तरलग्नानि मांसखंडानि चञ्चपुटेनादत्ते मा साहसं कार्षीरिति गाढस्वरमुच्चरति । च । अत्रान्तरे केनचित् पुरुषेण प्रोक्तं-भो पक्षिन् त्वं मुखेन मासाहसमिति ब्रूषे । व्याघ्रास्यादाकृष्य मांसं भक्षयसि च । ततस्त्वं मुग्ध एव दृश्यसे यतः स्ववचनानुरूपं न कुरुषे एवं त्वं साक्षात् सुखं हित्वा मासाहसपक्षीव
For Private Personal use only