SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तर्हि कथय त्वमेव । ततः कन्याऽवग् अत्रैव पुरे नागशर्मा माहणोऽस्ति, तस्य सोमश्रीः पत्नी, नागश्रीनन्दिनी । सा कस्मैचिद् द्विजवराय दत्ता पितृभ्याम् । विवाहसामग्र्यर्थं गतौ मातापितरौ ग्राममध्ये । एकाकिनी कन्या गृहे । ||भूधावत्तावत् स चट्टद्विजस्तत्रागात् । उपलक्ष्य भाविनं पति तया भोजितः पतिः । सतूलिके पल्यङ्के शायितस्तया । ध्यातं-मही तु विस्तीर्णा विद्यते । परिणयनं विनाऽरय हस्तेनापि सङ्गो न कार्य इति ध्यात्वा पर्यङ्कस्याधः सुप्ता कन्या निर्विकारा । अकस्मात कन्याया उपरि पतिः पतितः सुप्तो द्विजः । ततो लज्जाक्षोभात्तस्य प्राणा गताः । तत-I स्तया ध्यातं-अहं पापिनी मयाऽयं हतः। किं करिष्ये लोको ज्ञास्यति । ततस्वं पति हिजं खण्डशः कृत्वा खातं Hd भूमौ कृत्वा गर्तायां क्षिप्त उपरि धूलिं दत्वा कर्दमेन गोमययुक्तेन लिम्पयित्वा गर्ती पुप्पैर्गन्धैधूपैश्च धूपयित्वा यावत् । स्थिता कन्या तावत् पितरावात्तविवाहसामग्रीकावागतौ । इत्युक्त्वा कन्या तृष्णी तस्थौ राजा जगौ-अग्रतः कथय किं जातम् । कन्याह-अतीतः कालोऽहं यास्यामि राजावग्-तामहं कथं द्रक्ष्यामि । सा जगादाऽहमेव सा स्त्री । संसारनटिकानटने नटी । राजाऽवगू-कुमारि ! त्वया यदुक्तं तत्सत्यम् । साऽवग-याः कथास्त्वं पुराऽश्रौषीलोकपाचे ता यदि तथ्यास्तथेयमपि तथ्या । सैवमुक्त्वा स्वस्थानं गता। Jain Educaton in For Private & Personel Use Only jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy