________________
॥ श्रीभरते-
"
तथा राजा घोटकेभादिसम्पदा वढते स्म । श्रेष्ठी प्रातस्तं वाजिनं स्वयमारुह्य सरसि पयः पाययित्वा प्रत्यावृत्तः सन् श्रीजम्बू श्रीवषभदेवप्रासादे प्रदक्षिणात्रयं कृत्वा नत्वा प्रभु श्रीनाभेयं गृहमुपैति । एवं स घोटको जलाशयं जिनगृहं जिन-ICIAL
महर्षेः दासगृहं मुक्त्वाऽन्यत्र कुत्रापि न याति । तेभ्योऽन्यं मार्ग न जानात्यश्वः । इतः प्रत्यर्थिभपेन तं राज्यवर्द्धनकारकं| घोटकं ज्ञात्वा स्वसभायां प्रोक्तम्-कोऽस्त्यत्र यस्तं घोटकमत्रानयति । तस्मै ग्रामपञ्चकं दास्याम्यहम् । ततः एकः सेवको राजप्रसादमासाद्य कपटश्रावकीभूय वसन्तपुरे गतः । चैत्यदेववन्दनमिषेण जिनान् पुरमध्ये वन्दते गुरूंश्च । जिनदासेन तं वयं श्रावकं मत्वा स्वगृहे भोजितः। रात्रौ ततो जिनदासेन धर्मगोष्ठी कुर्वता स्वपार्श्वे स्थापितः। अन्यदा कस्मैचित् कार्याय जिनदासो गतः । स कपटश्राद्धो हृष्टसं हयमारुह्य स्वपुरं प्रति चचाल । स घोटकः पयःस्थानकं देवगृहं जिनदासगृहं च मुक्त्वाऽन्यत्र कुत्र न याति । सरसि चैत्ये गहे पुनः पुनर्गच्छन् । ततः कपटश्राडः खिन्नः सन् प्रातोटकं मुत्कलं मुमाच । नष्टः स श्राद्धः स्वस्थानके गतः घोटकवृत्तात्तं राजाग्रे प्रोक्तवान् । घोटको मार्गत्रयं मुक्त्वाऽन्यत् स्थानमजानानः स्वस्थाने गतः । प्रातः घोटकं स्वयमागतं वीक्ष्य सेवकै|टकापहरणवृत्तान्तं ज्ञात्वा च जिनदासाग्रे प्रोक्तः । ततोऽश्वो विशेषतो राज्ञा श्रेष्ठिना च सन्मानितः सुख्घभत् । एवमहमपि ज्ञानदर्शन
Jain Educatictly
For Private Personel Use Only
pelibrary.org