SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Jain Education सस्यं नोत्पाट्यते इत्यादि वार्यमाणो बकः सर्वाणि प्रागुप्तानि चणकादिधान्यानि उत्पाट्य कूपं खनितुं प्रवृत्तः । कूपेऽतीवाघः खनितेऽपि जलं मनान निस्ससार । आनीतं बीजमपि भुक्त्वा चपलादिभ्यो भ्रष्टो बकनामा यथा दुःरव्यभूत् । तथा त्वमपि इहामुत्र सुखभ्रष्टो दुःखी भविष्यसि । तेनायं संप्राप्तः स्त्रीविलासादिभोगो न मुच्यते जम्बूकुमार आचष्ट, तां प्रत्येवं स्फुटाक्षरम् । मांसादिलोलकाकोल - केलिं न कलयाम्यहम् ॥ १ ॥ तथाहि - विन्ध्यादौ कोऽपि मत्तः कुञ्जरेश्वरो ग्रीष्मकाले तृषाकान्तो रेवानद्याः पयः पातुं गतः । अकस्मात्तस्यास्तटे | स्खलितांघ्रिरिभोऽद्रिशृङ्ग इवापतत् । तदायुष्कसमाप्तितो मृतः कुञ्जरः । शृगाला अभ्येत्य तस्य मांस खादं खादं | यान्ति । तस्येभस्य गुदाद्वारे शृगालैर्द्वारं पातितम् । तस्मिन् द्वारे प्रविश्य काका मांसमास्वादयन्तः सुखिनोऽभवन् । | एकः काकः कुञ्जराङ्गमध्ये प्रविष्टो मांसं भक्षयन् स्थितो यावत् तावदातपेन क्रमात् गजकरंकं शुष्कं काको मध्ये - | स्थात् गजकरंकं शुष्कं इत्यब्दे वृष्टे नदीप्रवाहेण कुञ्जरकलेवरं महासमुद्रे नीतम् । जले तद्विकसितं यदा तदा |काको निस्ससार । सर्वत्राम्बु वीक्ष्य ततो भ्रामं भ्रामं तस्योपरि उपरि उपविशति वार्द्धिपारं न प्राप्नोति काकः । ततस्त| स्मिन् हस्तिकलेवरे जलभृतेऽधस्ताद्गते काकोऽपि वारिधिपारमलभमानो मनो मृतश्च । " काकवत्करिणः काये, नारीदेहे For Private & Personal Use Only w.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy