________________
नाभ्या.
॥ श्रीभरते- श्वर वृत्तिः॥
पुत्री गृहीता द्वितीयेभ्येन पुत्रो गृहीतः । अङ्कलीयकनामतः कुबेरदत्तकुबेरदत्ता इति नाम जातं तयोः । अथ
श्रीजम्बू
महर्षि मिभ्याभ्यां विमृश्य मिथस्तावेवपरिणायितौ। ततः परिणयनादनन्तरं देवगृहे मिथो वरकन्ये रममाणे पणी
चरित्रम्। कुबेरदत्तया पत्या सह मिथो भ्रातृभावः प्रतर्कितः। तया कुबेरदत्तस्यापि ज्ञापितो भ्रातृभावः। ताभ्यां जनको प्रोचतुः । यमुनायां पेटामध्यस्थौ युवां लब्धौ । ततः कुबेरदत्ता विरक्ता व्रतं जग्राह । कुबेरदत्तस्तु भूरिक्रयाणक-1 युतो मथुरायां व्यवसायार्थ ययौ । कुबेरसेनायां पत्नीकृतायां कुबेरदत्तः पुत्रमजनयत् । कुबेरदत्ताऽपि गोपितमुद्रिका | क्रमादन्येद्युर्जातावधिज्ञाना गुरुणीमापृच्छय कुबेरसेनाप्रतिबोधाय कुबेरसेनागृहाऽऽसन्नोपाश्रये तस्थौ । तयोर्मातृसहोदरयोःप्रतिबोधाय पालनकस्थं बालमित्याललाप कबरदत्ता-भ्राताऽसि इत्यादि विरुद्ध यतिनीवचो निशम्य कुबेरदत्तोऽभ्येत्य पप्रच्छ किं त्वयेदं विरुद्धं वचःप्रोच्यते ? ततस्तया सनामाङ्कितं मुद्रारत्नं दर्शितं प्रोक्तं च-तवेयं वेश्या माता अहं च भगिनी तेन मयाऽष्टादशनात्रकसम्बन्धोऽस्य सनोःप्रोचे।ततः स्वमात्मानं निन्दन लज्जितः स्वचरित्रण कुबेरदत्तो वित्तं सप्तक्षेत्र्या-al मुत्वा गुरुपाद्ये व्रतं जग्राह। ततस्तीव्र तपस्तप्त्वा कुबेरदत्त आयुरन्ते त्रैदिवं धाम जगाम । कुबेरसेनाऽपिखं दुश्चेष्टितं चिन्तयन्ती भववासविरक्ता स्वकुलोचितं धर्म त्यक्त्वा श्रावकधर्म प्रतिपाल्य स्वर्ग गता। जम्बूस्वामिप्रोक्तामित्थं कथां श्रुत्वा |
१२२.
in Edualan
For Private & Personel Use Only
P
w .jainelibrary.org