________________
चरित्रम् ।
॥ श्राभरतेवर वृत्त || तदपि प्रोचुः । ततो वृषभेण कुम्भिकुम्भस्थलस्थेन मृत्तिकामानाय्य प्रथमं कुम्भं घटयित्वाऽर्पयामास । प्राह च एवंविधान् श्रीआदीश्वर
कुम्भान् कृत्वा वह्निना पाचयित्वा तेषु औषधीः स्थापयित्वा भक्षयत । ततः प्रभूक्तविधिना ते औषधीभक्षयन्तिस्म । ततस्ते सुखिनोऽभवन् । ततः प्रभुः शिल्पशतं प्रकाशयामास । ततः प्रजास्तथा चक्रुः । चतुर्धा सामदामादिनीतीः प्रकाशयामास । द्वासप्ततिं कला नराणां भरतं शिक्षयामास । स्त्रीणां चतुःषष्टिं कलाः बाहबलिं शिक्षयामास IN अश्वेभादीनां लक्षणानि प्रभुः प्रकाशयामास । दक्षिणहस्तेनाष्टादश लिपीबायै, वामेन शयेन गणितानि सुन्दर्यै प्रकाशयामास सारस्वतादिदेवा अभ्येत्य प्रभुं प्रोचुः-धर्म तीर्थ प्रवर्तय त्वम् । ततः संयमग्रहणावसरं प्रभुरवधिना| |विज्ञाय भरतायायोध्याराज्यं वितीर्य बाहुबलये बहलोदेशराज्यं च शेषेभ्योऽङ्गजेभ्यो यथायोग्यं पुरग्रामादि वितीर्य सांवत्स-IN रिकं दानं ददौ ॥ ततः प्रभुः त्रिषष्टिपूर्वलक्षाणि निष्कण्टकां राज्यश्रियमुपभुज्य वसन्तसमये अष्टादशभारवनस्पति-|| शोभाकारके चैत्रासिताष्टम्यां उत्तराषाढानक्षत्रगते चन्द्रे सुरासुरौघवाह्यां सुदर्शनाख्यां शिबिकामारुह्य सुरेन्द्रादि-II
॥१२॥ Filभूपपरिवृतो राजमार्गे चचाल । प्रभुः क्रमादेवदुदुम्भौ वाद्यमानायां सिद्धार्थोद्यानमाजगाम । प्रभुः शिबिकाया अव-|
रुह्याशोकतरुतले वसनाभरणानि मुमोच । प्रभुः ततो जम्भारिन्यस्तं देवदूष्यमसे दधानश्चतुर्मुष्टिलोचं चकार । तदा
Jain Educatan International
For Private Personel Use Only
www.jainelibrary.org