SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरते- yष्यामि । प्रभवः प्राह-किमेवंविधभोगान प्राप्तान त्यक्ष्यसि ? । जम्बूः प्राह-मधुबिन्दुरिव भोगसुखं नृणां विद्यते, श्रीजम्बूश्वर वृत्तिः। प्रभवः प्राह-भो जम्बुकुमार ! को मधुबिन्दुरुच्यते ? जम्बूरुवाच-कश्चिद् दरिद्रो भीमाभिधसाथैशेन समं लक्ष्म्यर्थे ||४| स्वाम ॥१८॥ चरित्रम्। विदेशं प्रत्यचलत् । मार्गे चौरैः लुण्टिते सार्थे स दरिद्रो नष्टोऽग्रे गच्छन् गजमापतन्तमालोक्य भयभ्रान्त इव ततोd नश्यतिस्म । गजं पृष्टावागच्छन्तमालोक्य कूपे झम्पामदात् । कूपमध्ये पतन् दरिद्रः कूपकण्ठस्थवटशाखां कूपमध्य. गतामवलम्ब्यान्तरे तस्थौ । कूपतले प्रसारितमुखमजगरं चतुषु कोणेषु सर्पचतुष्टयं वटपादपं च श्वेतकृष्णमूषकाभ्याkol मुत्कीर्यमाणं स्वदेहं मधुमक्षिकालक्षविलक्षीकृतं च सिन्धुरेण वटवृक्षं चाल्यमानं [ हस्ति १ मूषक २ सर्पा ३ जगर 2 ] वीक्षणात् दुःखं जानाति । तावन्मधुबिन्दं मुखे पतितमास्वाद्य सुखं मन्यते । यतः-" विषयगणः कापुरुषं, करोति वशवर्तिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लतातन्तुर्न मातङ्गम् ॥१॥ ददति तावदिमे विषयाः सुखं, स्फुरति यावदियं हृदि मूढता । मनसि तत्त्वविदां तु विचारके, व विषयाः क्व सुखं व परिग्रहः ॥ २ ॥"IN इतः कोऽपि विद्याधरो व्योम्नि वजन् तं तथाविधे कष्टे पतितमालोक्य करुणयाऽवग्-भो महानुभाग ! अस्मिन् मद्धस्ते विलग्य बहिरागच्छ । ततः स दुःस्थोऽवगु-क्षणमकं तिष्ठ, अयं मधुबिन्दुरतीवमधुरः पतन्नरित मुखे मदीये। Induced For Private Personal use only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy