SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते-भूत्वाऽस्य च योषितो भविष्यथ । एतत् श्रीवीरजिनोक्तं श्रुत्वा तदा स देवो विद्युन्माली तत्प्रियाश्च प्रभोः पुरो श्रीजम्बू श्वर वृत्ति नृत्यं व्यधुः । ततो विद्युन्माली सप्रियो हृष्टः प्रभुं नत्वा स्वर्गमगात् । इतोऽन्येयुर्वैभारगिरौ समायातं सुधर्म-[ला चारनमा ॥१२६॥ स्वामिनं नन्तुं गताऽभूदृषभप्रिया । व्याख्यानान्ते जम्बूवृक्षविचारं कथ्यमानं गणभृता श्रुत्वा धारिणी पप्रच्छभगवन् ! मम पुत्रो भविष्यति न वा सुधर्मा जगौ-महासति साधनां सावद्यमुपदेशं वक्तुं न युज्यते । तथापि महापुण्यलाभं वीक्ष्य निरवयं प्रोच्यते साधुभिः । तेनाष्टोत्तरशतमाचाम्लानि कुरु तेन ते जम्बूस्वप्नसूचितः पुत्रो भविष्यति इत्युक्तं श्रुत्वा धारिणी स्वगृहमागत्याचाम्लतपो गुरुप्रोक्तमकरोत् । ततो विद्युन्माली सुरः स्वर्गाच्युतो जम्बूस्वप्नसूचितो धारिणीकुक्षाववतीर्णः । क्रमाद्धारिणी पुत्रं प्रासूत । जम्बूस्वप्नावलोकनान्मातापितृभ्यां जम्बूकुमार। इति नाम दत्तम् । इतः समुद्रस्य श्रेष्ठिनः पद्मावती पत्नी समुद्रश्रियं सुतामसूत १, समुद्रदत्तस्य श्रेष्ठिनः कमलमाला पत्नी || |पद्मश्रियं पुत्रीमसूत २, सागरदत्तश्रेष्ठिनः पत्नी विजयश्रीः पद्मसेनाह्वां सुतामसूत ३, कुबेरदत्तस्य जयश्रीः प्रिया || कनकसेनाहां सुतामसूत ४, एताश्चतस्रोऽपि दिवश्चयुता विद्युन्मालिसुरवल्लभा अवतीर्णाः । कुबेरसेनस्य कमलावती । IN नभसेनाह्वां पुी प्रासूत ५, श्रमणदत्तश्रेष्ठिपत्नी सुषेणा कनकश्रियं पुर्जी प्रासूत ६, वसुषेणप्रिया वीरमती|| JainEducation For Private Personel Use Only T w .jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy