________________
ष्यत्येव । त्वं तु करुणापरोऽसि । मातापितृहत्यां कोऽपि न लाति । पुत्रः प्राह-यद्भवद्भिरुक्तं तत्सत्यं परमनन्तेष काभवेष मिथो जीवानामनन्ताः सम्बन्धा जाताः सन्ति । तेन मया त्वं सहस्रशो जनितोऽसि, त्वया त्वहं सहस्रशः ।
यतः-" मातापितृसहस्त्राणि, पुत्रदारशतानि च । मिथो जातानि च केषां, पिता वा तनयो भवेत् ॥१॥, पिता प्राह-तवैवं वक्तुं न युज्यते । त्वमेवाधारोऽसि आवयोः इत्यादिना पर्यवसायितः शिवकुमारः स्वीकृतभोजनग्रहपरं षष्ठतपपरस्तस्थौ । गृहे दृढधर्मेण श्राइन समं धर्मकर्मकुर्वन् द्वादशवर्षपर्यन्ते कृतानशनः स्वायुषः क्षये नियूंढभावचारित्रः शिवकुमारो ब्रह्मलोके विद्युन्माली देवोऽभूत् । इतः श्रीवीरे जिनेन्द्रे राजगृहे समत्रसृते वन्दितुं विद्युन्माली सुरः समागात् । सर्वेषु देवेषु अतीवभासुरकान्ति देवं विद्युन्मालिनमालोक्य विस्मितः श्रेणिकभूपः प्रभु प्रणभ्य पप्रच्छ-अनेन देवेन किं तपः पूर्वभवे कृतं येनेदृग् रूपवानभूत् ? प्रभुणा पूर्वभवसम्बन्धिखरूपं प्रोक्तं, पुनः पृष्टं || श्रेणिकेन । दिवश्युतस्यास्य कागतिर्भविष्यति । प्रभुः प्राह-अतः सप्तमे दिनेऽत्रैव पुरे ऋषभदत्तपुत्रो जम्बूनामा - कुमारो भविष्यति, केवलज्ञानी भूत्वा मुक्तिं गमिष्यति । ततः परं कोऽपि केवली न भविष्यति । ततो विद्युन्मालिनः || || सुरस्य चतस्रः कान्ताः प्रभुं प्रणम्य पप्रच्छु:-अस्माकं का गतिर्भविष्यति । प्रभुः प्राह-यूयमपि श्रेष्ठिनां पुत्री
Jain Educat
For Private & Personal Use Only
||ww.jainelibrary.org