SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ | वाहिवेयणापउरे । जाणतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥ २ ॥ अथिरं जीयं रिद्धी, चंचला जुवणं च | क्खणसरिसं । पञ्चक्खं पिक्खतो, तहविह वंचिज्जए जीवो ॥ ३ ॥ इत्यादि धर्मोपदेशं श्रुत्वा यशोभद्रो द्विजः | श्रीशय्यंभवसूरिपार्श्वे संयमं जग्राह । श्रीगुरुपार्श्वे विनयं विशुद्धं कुर्वाणो विद्याग्रहणं करोति । क्रमाद्विद्याग्रहणं कुर्वाणचतुर्दशपूर्वी पपाठ सूत्रार्थतः । क्रमात् श्रीशय्यंभवसूरयो यशोभद्रं सूरिपदे स्थापयित्वा वर्यविधिनाऽऽराधनां कृत्वा स्वर्गे | जग्मुः । एकदा श्रीयशोभद्रसूरयो दक्षिणापथे प्रतिष्ठानपुरे ययुः । (तत्र) भद्रबाहुवरा हौ महर्द्धिकौ द्विजौ वसतः । अनेके जना धर्मं श्रोतुं गुरुपार्श्वे गच्छन्ति । गुरुभिरिति धर्मोपदेशो दत्तः - को चक्कवहिरिद्धि, चइउं दासत्तणं अभिलसइ को । वररयणाई मुत्तुं, परिगिन्हइ उवलखंडाई ||१|| नेरइयाणवि दुक्खं, झिज्झइ कालेण किं पुण नराणं । ता न चिरं तुह होही, दुक्खमिणं मा समुव्वियसु ॥ २ ॥ जीअं जलबिन्दुसमं, संपत्तीओ तरंगलोलाओ । सुविणयसम्मं पिम्मं, जं | जाणिसि तं करिज्जासु ॥३॥ सूईहि अग्गिवन्नाहि, भिज्जमाणस्स जंतुणो । जारिसयं जाण दुक्खं, गन्भे अट्टगुणं तओ ॥ ४ ॥ इत्यादि धर्मे श्रुत्वा भद्रबाहुवराहौ प्राप्तवैराग्यौ गृहे गत्वा मन्त्रयेतेस्म - जन्म कथं वृथा नीयते, भोगसुखं सर्वमनित्यं विद्यते इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि दूषयत्येव पाथोदपयस्यूपरभूरिव यतः - " सम्पदो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy