SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥१२२॥ ॥श्रीभरते-न्द्रर्षिः क्रोधव्याप्तः शीर्षे हस्तं चिक्षेप. ततो मस्तकं मुण्डितं ज्ञात्वा दध्यौ-मया कि युद्धं कृतं मुधा, अहं तु|श्रीप्रसमचंश्वर वृत्तिः " यतिः सर्वसङ्गत्याग्यस्मि । यतो यतीनां सर्वत्र पुत्रमित्रवैरिषु सममेव चित्तं विलोक्यते । यतः "शत्रौ मित्रे तृणे स्त्रैणे. दराजर्षि चरित्रम्। स्वर्णेऽश्मनि मणौ मृदि। भवे मोक्षे भविष्यन्ति, साधवः समचेतसः ॥ १॥" एवं ध्यायन् सप्तम्यादिगति क्षिपन् । सौधर्मादिस्वर्गगतिमर्जयन् सर्वार्थसिद्धिगतिं यावदागतस्तावत् द्वितीयवारं पृच्छा कृता । अधुना केवलज्ञानमपि जातं तस्यः । ततः प्रभुं प्रणम्य तत्र प्रसन्नचन्द्रकेवलिनं नत्वा गतो गृहे श्रेणिकः । ततश्विरकालं भव्यजीवान् । प्रबोध्यायुषः क्षये प्रसन्नचन्द्रराजर्षिर्मुक्तिं ययौ। इति प्रसन्नचन्द्रराजर्षिकथासमाप्ता ॥ २७ ॥ भव्यजीवाँल्लसद्धाण्या, बोधयन भविकोऽङ्गवान् । लभते स्वर्गसौख्यादि, श्रीयशोभद्रसूरिवत् ॥१॥ ____तथाहि-श्रीशय्यंभवसूरयश्चतुर्दशपूर्वधारिणो भव्यजीवान् प्रबोधयन्तो महीपीठे ग्रामे पुरे पुरे विहारं चक्रुः ।। पाटलीपुरपत्तने ययुः श्रीगुरवः तदा तत्र विप्रो यशोभद्रनामा श्रीगुरुपार्श्वे समागात् । तत्रेति धर्म शुश्राव-भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः, तत्त्वस्येह कृते परिभ्रमत रे लोकाः श्रुतचेष्टितैः । आशापाशशतोपशान्तिविशदं चेतः समाधीयता, क्वाप्यात्यन्तिकसौख्यधाम नियतं श्रद्धेयमस्मद्वचः॥१॥ संसारंमि असारे, नत्थि सुहं| ॥१२२॥ in Educati o nal For Private Personal Use Only Jww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy