SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ॥११८॥ ॥ श्रीभरते-IN मम कथमीदृशानि फलानि च ईदृग्वेदिकाफलस्पर्शो भविष्यति । ततस्ताभिरुक्तं-अमु वनं त्यक्त्वा पोतनाश्रमे अस्म- श्रीप्रसन्नचश्वरवृत्ति दराजर्षिन्मैत्री कुरु यदि तदा सर्व समीहितं भविष्यति एव । ततस्तासामङ्गस्पर्श सितोपलाद्राक्षादिमाधुर्याधिकं ज्ञात्वा तस्य || चरित्रम् । वनफलास्वादसुखं विस्मृतम् । ततस्तेनोक्त-तिष्ठत यूयमत्र क्षणं, अहं यावत्तापसोपकरणानि संगोप्य छन्नं तत्रायामि । ततो यावत्तापसोपकरणादि संगोप्य यावद्वेश्यापार्श्वे वल्कलचीरी समायाति । इतः सोमचन्द्र राजर्षिमागच्छन्तं दृष्ट्वा । शापात् भीता दिशोदिशं नष्टाः । ततो वल्कलचीरी तत्पृष्ठौ एक एव ता द्रष्टुं चचाल । मृगशाव इव इतस्ततो वने । भ्रमन् रथिकं पथिकं व्रजन्तं वर्त्मनि वीक्ष्याभिवादयामीति मुनि गौ । रथ्याह क गन्ताऽसि ? मुनिराचष्ट-ताताह पोतनतपोवने । रथी प्राह-अहमपि तत्र यास्यामि । ततस्तमेवानुव्रजन तत्प्रियां वीक्ष्य ताताभिवादयामीति जगौ। ततस्तौ दम्पती दध्यतुः । अयं तापसाश्रमोत्पन्नः, स्रीपुंसयोरपि भेदं न वेत्ति । ततो वल्कलचीरी मार्गे गच्छन् रथ्यान् वृषान् प्रतोद्यमानान् वीक्ष्य मुनिर्जगौ । एते मृगाः किं वृथा दूयन्ते घातैः । ततो रथ्याह एतैर्वृषैरीदृशं कर्म । कृतमस्ति, तेन कर्मविपाकेनेहशी वेदना जायमानास्त्यधुना। रथी तस्यार्जवेन वशीकृतो मोदकान् त ॥११८॥ तानपि आस्वाद्य मुनिर्दध्यौ-हुं ज्ञातं तानि फलान्येव सांप्रतं महाग्येन संमुखान्यायातानि । रथी मार्गे एकं तस्करं | म मनय ददा। Jan Educati on For Private Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy