SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः॥ श्रीप्रसन्न द्रराजर्षिचरित्रम्। ॥११७॥ नाम भवतु । राज्ञी दिवं गताप्यवधिज्ञानेन खं पुत्रं बालं मत्वा महिषीरूपं कृत्वा तत्रागत्य स्तन्यमपाययत् मोहेन । यतः-"रागी बन्नाति कर्माणि वीतरागो विमुच्यते । जना! जिनोपदेशोऽयं संक्षेपाइन्धमोक्षयोः॥१॥" धान्यपि तं बालकं पालयामास । धारिण्यपि स्तन्यपानं कारयामास । स मुनिः तं सुतं स्वाङ्के धत्तेरम सदा । धान्यैरन्यैर्वन्यैः । पोष्यमाणः शैशवोत्तरं भेजे । कुमारो लोकव्यवहारं कमपि मनाग न वेत्ति । अन्येद्यः स्वं सोदरं वल्कलचीरिणं पितुरन्तिकस्थं श्रुत्वा कस्यचिन्मुखात् सहोदरेण तेन विना स्खं शून्यममंस्त प्रसन्नचन्द्रभूपः। ततः केनापि मनुष्येणाकारितो वनात्तस्मात् पितुः समीपं न मुमोच कुमारः। ततः प्रसन्नचन्द्रो दध्यौ -उपायं विना मम पार्श्वे नैष्यतीति मत्वा तां कूटरचनां वेश्यां मुक्त्वा नान्यो वेत्ति । यतः-"मायोपनिषदा शास्त्रं, क्षेत्रं निकृतिवीरुधाम् । वशीकरणमस्त्येव, वेश्यैत्र मुग्धदेहिनाम् ॥ १ ॥” इत्यादि । ततो राजा पण्यस्त्रीपेटकं कपटकूटकुशलमाकार्याऽवग-माता सर्वलोकव्यवहारबाह्यो वने विद्यते । स कथमपि नायाति अत्र, तथा कर्तव्यं, यथाऽत्रायाति । ताभिरुक्तमस्मदीया बुद्धिर्विलोक्यताम् । तथा करिष्यतेऽस्माभिर्यथा सुखेनात्र वल्कलचीरी भवद्भाता समेष्यति । ततस्ताः हृष्टाः सिंहकेसरमोदकादिवर्यखाद्ययुता ऋषिवेषधराः सिंहपोतवने ययुः । तं जन्मजटिलं क्षत्रियब्रह्मचारिण ॥११७॥ Jain Education For Private & Personel Use Only allww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy