SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ताष्टम्यां उत्तराषाढानक्षत्रे गते चन्द्रे युगलधर्मिणं पञ्चशतधनुस्तनुमानं सुवर्णवर्णशरीरं वृषभध्वजं सर्वाद्भुतलक्षणं । प्रथमं जिनं पुत्रं मरुदेवी स्वामिनी सुषुवे । जन्माभिषेककरणं शक्रश्चके । अवतारितस्वाङ्गुष्ठामृतास्वादादुपचिततनुहँछनवृषभस्य दर्शनात स्वप्नेऽप्यादौ वृषभदर्शनात् वृषभ इति नाम दत्तम् । युगलजातायाः कन्यायाः सुमङ्गलेति || नाम दत्तम् । वृषभस्य किञ्चिदने हायने व्यतिक्रान्ते, शक्रः इक्षुदण्डं लात्वा प्रभुं नन्तुं वंशस्थापनाय चागात् ।|| al तदा वृषभेण बालस्वभावात् इक्षुदण्डं गृहीतुं हस्तः क्षिप्तो भक्षणेच्छया । ततः शक्रेण वृषभवंशस्य इक्ष्वाकुरिति नाम | दत्तम् । ततः सदा सुरा उत्तरकुरुतः फलानि प्रभुकृते प्रत्यहं क्षीरोदजलानि चोपनयन्ति स्म। अथ दश (देशोन)। वर्षदेश्ये प्रभौ अकाले तालफलपतनतो युगलिनः पुरुषस्य (जन्मदिने) मतिरभवत् । स्त्री तु स्थिता सुनन्देति तस्या नाम । ततो युगलिभिः श्रीनाभिकुलकराय युगलिनो मृतिस्वरूपं प्रोक्तम् । अथ यौवनस्थस्य प्रभोः श्रीनाभिराज्ञा सुमगलासुनन्दयोः पाणिग्रहे क्रियमाणेऽवधिना विज्ञाय वासवः सहाप्सरोभिस्तत्र समागात् । प्रभुरपि अवश्यभोग्यं कर्म जानन् सर्वमनुमेने । ततः प्रथममेव स्वामी सुमङ्गलासुनन्दाभ्यां सह दिव्यधात्रीभिः स्नपितोऽवलिप्तो भूषितश्चानीतो मण्डपद्वारे कृतं दधिदूर्वालवणादि मङ्गलकर्म प्रभोरिन्द्रेण ततः शक्रः स्वर्ग समागात् । नवपरिणीतस्य प्रभाम Jain Education Tea For Private & Personel Use Only T ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy