________________
भूय पूर्ववैरात् श्रीसङ्घ पीडयति स्म । [ततो गुरुभिरुक्तं-]मा दुःखं यूयं कुरुध्वं, सर्व वयं भविष्यति । ततः श्रीभद्रबाहुगुरुभिरुपसर्गहरं स्तोत्रं षड्गाथामयं कृत्वा श्राद्धेभ्यो दत्तं पठनाय प्रोक्तं च तच्चेदं "उवसग्गहरपासं, पासं वंदामि । कम्मघणमुक्कं । विसहरविसनिनासं, मंगलकल्लाणआवासं ॥ १ ॥ विसहरफुलिंगमंतं, कंठे धारेइ जो सया मणुओ।। तस्सगहरोगमारी, दुट्ठजरा जंति उवसामं ॥२॥ चिट्ठउ दूरे मंतो, तुम्झ पणामोवि बहुफलो होइ । नरतिरिएसुवि जीवा, पावंति न दुक्खदोगच्चं ॥ ३ ॥ तुह सम्मत्ते लडे, चिंतामणिकप्पपायवब्भहिए। पावंति अविग्घेणं, जीवा अयरामरं । ठाणं ॥४॥इय संथुओ महायस भत्तिभरनिब्भरेण हियएण ता देव दिज्जबोहिं भवे भवे पासजिणचंद ॥५॥” तमुपसर्गहरं । स्तोत्रं पठतां श्राद्धानां स. व्यन्तरो मनागपि प्रभवितुं न समर्थः । ततो रोगोपशान्तिर्जाता च । यत्र तत्रापि कार्ये स्तोत्रे स्मर्यमाणे धरणेन्द्रेणागत्य गुरुपार्थात् प्रान्तगाथाऽपसारिता । तत् स्तोत्रमद्यापि स्मृतं विनानि उपशामयति । सला श्रीभद्रबाहुगुरुश्चतुर्दशपूर्वधरः बहुकालं भव्यजीवान् प्रतिबोध्य वर्ग गतः । ततश्च्युतोऽवश्यं मुक्तिं यास्यत्येव ।
। इति श्रीभद्रबाहुकथा समाप्ता ॥ २५॥
Jain Education
Elanal
For Private
Personal Use Only
Tww.jainelibrary.org