________________
॥ श्रीभरते-न्तिके ईर्यापथिकी प्रतिक्रम्य रचिताञ्जलिः भद्रासरित्यभाषत-स्वामिन् ! यत्त्वया मातृहस्ते पारणकं मम प्रोक्तं ।
श्रीशालिश्वर वृत्तिः॥ तन्नाजनि कथम् ? । भगवान् प्राह-यन्मयोक्तं तत्सत्यं, पुरा शालिग्रामे एका धन्याभिधा स्त्री विधवाभूत् । तस्याः
भदमहर्षि॥११०॥
चरित्रम्। संगमाह्वो नन्दनो भर्तरि मृते ग्रामीणवत्सरूपाणि चारयामास । कदाचिदुत्सवे जायमाने प्रत्योकः पायसं निष्पद्यमानं
वीक्ष्य जननीपार्श्वे तमयाचत । माताऽवग्-मे दुःस्थायाः कुतः पायसं संपद्यते। ततो बालो भृशं कदाग्रहं मंडयित्वा Nपायसं मार्गयन् भृशं रुरोद । यतः-'चोरा य चुल्लका वि य, दुज्जणविप्पा य निच्चपाहुणया । नच्चिणिधुनुनरिंदा, परस्स पीडं
न याति ॥१॥स्मारं स्मारं पति पूर्वसम्बन्धिनी लक्ष्मी चतारं तारं वृद्धारुरोद । तां रोदनपरां वीक्ष्यासन्नगृहस्त्रीभिर्मिलित्वा दुःखकारणं पृष्टा वृद्धा स्वपुत्ररोदनसम्बन्धं जगौ। ततो दयया कयाचित्-स्त्रिया पय आनीतं, कयाचिस्त्रिया तन्दुला आनीताः, कयाचिस्त्रिया घृतं शर्करा च दत्ता, तस्यै कयाचित्स्त्रिया स्थालमपि संगमजेमनाय दत्तम् । ततो मात्रा पायसं निष्पाद्य खंडघृतयुक्तं पायसं स्थाले परिवेष्य पुत्राय वृद्धा केनचिद् हेतुना प्रातिवेश्मगृहे गता । इतस्तदैव सदैवतः कश्चिन्मुनिर्मासक्षमणपारणके संगमगृहे आगात् । संगमोऽपि तं यतिं चारित्रपात्रं तपःकृशतनुमालोक्य हृष्टो दध्यौ । अहो पात्रमहो वित्त-महो चित्तमिदं त्रयम् । दुर्लभं मन्दभाग्यानां, ममोद्भूतमहो अहम् ॥१॥
Jain Education
allional III
For Private 3 Personal Use Only
|www.ininelibrary.org