________________
व्यजिज्ञपत् । नायाति जातु मत्सूनुः, धरित्रीश ! बहिः क्वचित् । मद्गृहागमनाद्गहें, ममाद्य त्वं पवित्रय ॥१॥श्रेणिकः कौतुकी प्राह-भद्रे ! आयास्यामि भवत्या गृहे शालिभद्रं द्रष्टुम् । भद्राऽवक्-त्वं कियत्कालं तिष्ठेत्युक्त्वा गृहमागत्य गोभद्रदेवपार्थात् विचित्रगजतुरङ्गकदलीप्रभृतिचित्ररचनां गृहे सर्वत्र कारयित्वा राजमार्गे तु विशिष्टतमापूर्वदिव्यपकूलादिविचित्ररचनां कारयित्वा हट्टशोभांच स्ववेश्मनृपवेश्म यावत भूपमाकारयामास । ततो राजा स्वगृहान्निर्गत्य राजवर्मनि हट्टशोभामपूर्वी स्थाने स्थाने कृतां स्थाने स्थाने शातकुम्भमयलोद्रनीलमणिमयमयूरमौक्तिकमयस्वस्तिकाभरणदिव्यपट्टकूलविहितोल्लोचादिशोभा पश्यन् पदे पदे दिव्यसुरभिद्रव्यभूषिताशेषदिग्देश भद्रागृहमागात् । चतुझं भुवि भूपं दिव्यसिंहासनेऽध्यास्य भद्रा सप्तम्यां भूमौ गत्वा शालिभद्रमभाषत । श्रेणिकोऽत्रागतोऽस्ति त्वा || वीक्षितुम् । शालिभद्रोऽवग्-मातः ! यत् क्रयाणकं समायातमस्ति तद् गृह्यता, भद्राऽभ्यधान्न च स द्रव्यं क्रयाण वा किन्तु मगधाधीशः श्रेणिकः सर्वप्रजापालकोऽस्ति सः । इति श्रुतिपथाऽपूर्वी मातृवाणीमाकर्ण्य दुखितो मनसि दध्यौ, धिग् ममेदं जन्म, यन्ममापीश्वरोऽस्ति परः । अतः परं परायत्तै-वृत्ति गैरलं मम । गहीष्ये चरणं चार, ||श्रीवीरचरणन्तिके ॥ १॥ इति ध्यायन् मातृवचनानुरोधतः शालिभद्रः सुकुमालतनुः भूपपार्श्वेऽभ्येत्य प्रणामं विन
Jain Educatio
n al
For Private & Personel Use Only
ww.jainelibrary.org