________________
पालयन्ति, एके सिंहा इव साहसिका व्रतं लात्वा सिंहा इव पालयंति शुद्धं संयमम् , तेन भवद्भिस्तथा चारित्रं यतनया ,
पालनीयं यथा करतलगता मुक्तिश्रीर्भवतां भवति । यतः " एगदिवसंपि जीवो, पव्वज्जमुवागओ अनन्नमणो ।। Kजइवि न पावइ मुरकं, अवस्स वेमाणिओ होइ ॥ १ ॥ ततस्ते मांगलिपिठरयशोमत्यः शालमहाशालौ च श्रीगौतमेन
समं चलन्त इति भावयामासुः।-जातश्चैको मृतश्चैको, एको धर्म करोति च । प्रायं स्वर्गसुखे जीवः, श्वभ्रे गच्छति कः समम् ॥ १ ॥ मूढाः कुर्वन्ति ये मे मे, वपुः पुत्रगृहादिकम् । तेऽपि त्यक्त्वा नरोऽगाधे, मज्जान्त। 9 भवसागरे ॥ २॥ अन्यो जीवो भवेद्यत्र, देहात्तत्र गृहादिकम् । कथमेतन्मदीयं तु, मन्यते तत्त्वविद् बुधः । M॥ ३ ॥ कुटुम्बधनधान्यादि, सर्व दुःखसमुद्भवम् । देहं च मन्यते यः खं, कर्म बन्नाति स कुधीः ॥ ४॥ Hएको धर्ममुपार्जनं च विबुधः कृत्वा स्वयं गच्छति, स्वर्ग पापमुपायं घोरनरकं दुःखाकरं प्राणभृत् । एको दुःख
ततिमसारमपि भो धृत्वा च मुक्त्यालयं, तस्मात्त्वं भज तावतो हि शरणं धर्म त्यज खं गृहम् ॥ १॥ इत्यादि । भावनां भावयतां तेषां क्रमाद् केवलज्ञानं समुत्पन्नम् । श्रीवीरजिनान्तिके नन्तुं प्राप्ताः। [श्रीगौतमे त्रिः प्रदक्षिणां al कुर्वति शालादिषु त्रिः प्रदक्षिणां कुर्वत्सु ] (ते प्रदक्षिणयामासुः, प्रणनाम तु गौतमः ॥ तीर्थ नत्वाऽथ ते पञ्च, चेलुः ।
के
BS
Jain Education
For Private
Personel Use Only
T
ww.jainelibrary.org