SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तिर्यश्चोऽपि तैरश्ची, मेनिरे भगवद्गिरम् ॥१॥ ताराध्वतारातटिनीभुजङ्ग-तरङ्गगङ्गासिकताकणानाम् । सङ्ख्यां स कृत्वा । | कुरुतां तु धर्म, यो धर्ममीप्सुः कृतकृत्यगेहः ॥१॥ अवाप्य धर्मावसरं विवेकी, कुर्याद्विलंब न हि विस्तराय । तातो जिनस्तक्षशिलाधिपेन, रात्रि व्यतिक्रम्य पुनर्न नेमे ॥२॥ मज्जं विसयकसाया, निदा विगहाय पंचमी भणिया। एए पंच पमाया, जीवं पाउंति संसारे ॥ ३ ॥ तणकटे जह अग्गी, लवणसमुद्दो नईसहस्सेहिं । नय मो जीवो सक्को, तप्पेउं । कामभोगेहिं ॥४॥ जरा जाव न पीडेइ, वाही जाव न वडइ । जाव इंदिया न हायंति, ताव धर्म समायर ॥५॥ इत्यादि धर्मोपदेशं श्रुत्वा प्राप्तवैराग्यः शालो महाशालं प्रति जगौ । त्वं राज्यं गृहाण अहं दीक्षां गृहीष्यामि । मम| राज्यसुखं तृणतुल्यं शोभते, राज्यान्तं नरकान्तमिति वचनात् । महाशालो जगौ. अहं तवैवंविधोऽभीष्टोऽस्मि, भ्राती alनरके क्षेप्तुमीहसे त्वं राज्यविश्राणनात् । मुक्तिसुखं त्वमीहसे भोक्तुं, मम नरकवेदनां दातुं वाञ्छसि ? । अहो ! एवंविधा प्रीतिस्तव । यतः-"नो वैद्या नच भेषजं न च पिता नो बान्धवा नो सुता, नोऽभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता । नार्थो नो स्वजनो न वा परिजनः शारीरकं नो बलं, नो शक्तास्त्रुटितुं सुराः सुरवराः सन्धातुमायुधुवम् ॥१॥ एगदिवसंपि जीवो, पव्वज्जमुवागओ अनन्नमणो । जइवि न पावइ मुखं, अवस्स वेमाणिओ होइ ॥२॥" Jain Education inareer For Private & Personel Use Only H GI ainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy