SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्तिः ॥ ॥१०३॥ त्वयाऽपि कस्याग्रे मे दुश्चेष्टितं न वक्तव्यम् । ततस्तया मुक्तः श्रेष्टी स्वगृहमागतोऽभिग्रहं ललौ । मया कस्यापि गृहे .cl श्रीसुदश नश्रेष्टियथा तथा न गन्तव्यम् । ततः अन्येधुर्वसन्तसमये सपौरः पृथ्वीपतिरुद्यानसम्पदं भोक्तुं महाश्चर्येण निर्ययौ । अभ- चरित्रम् । या महाराज्ञी साऽपि यानारूढा कपिलया साई निर्ययौ । तदा मनोरमा षड्भिः पुत्रैर्निर्ययौ । सुदर्शनोऽप्यचालीत् । कपिलाऽपि मनोरमां पुत्रयुतां वीक्ष्याभयां प्रति प्राह । केयं स्त्री ? कस्यामी पुत्राः ? अभयाऽवग्-सुदर्शनश्रे-d ठिनः इयं पत्नी इमे पुत्राश्च, तच्छृत्वा कपिलाऽवग्-पुरा मयैष परीक्षितो यदा तदा नपुंसकोऽस्मीत्यब्रवीत् । । अभयोचे-त्वं वाहिताऽसि वञ्चिताऽसि । तदा कपिलाऽवग्-सखि ! अयमेवंविधोऽस्ति । यदि त्वमेनं रमयसि तदा ||ज्ञास्यते, त्वमेव चतुराऽसि । अभययोक्तमहमेनं वशीकरोमि तदाऽहं ज्ञेया । ततोऽन्यदा पण्डितया सख्या राज्ञी-IN|| प्रोक्ता तव चेतसि का चिन्ताऽस्ति ? तदा अभयया प्रोक्तं स्खं स्वरूपम् । ततो सखी जगौ-मेरुशिखरं कदाचि-I चलति, तथापि सुदर्शनो न चलति शीलवतात् । असौ परनारीसहोदरः सुदर्शनः । अभयाऽवग्-एकदा तं सुदर्शनमत्रानय त्वम् । पण्डिताऽवग्-पर्वदिने छलेनाबानयिष्ये । अन्यदा कौमुदीमहोत्सवे समागते राजा पटहवादन- १०३ ॥ पूर्व सान्तपुरः पौरलोकयुतो वने गतः । तदाऽभया शिरोतिमिषं कृत्वा गृहेऽस्थात् । सुदर्शनश्रेष्ठी चतुर्दशीपर्व मत्वा JainEducation For Private Personal Use Only Haw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy