SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ विहल्ल ॥ श्रीभरते- अस्योपनयः । श्रेणिकेन भूपेन सुतप्रीत्या हल्लविहल्लयोः स्वसुतयोः सेचनकः पट्टहस्ती प्रसादीकृतः । कुणिको । श्वर वृत्ति रुष्टः । श्रेणिक सेवकपात्तिाडयति स्म । अन्येद्युः कुणिको यावद्भोक्तुमुपविष्टः, तावत् पुत्रेण स्थाले मूत्रितं तदा | चरित्रम् । कूणिकेन वक्रं मोटयित्वा पुत्रो दूरीकृतः। चिल्लणाऽवग्-यदा त्वं जातस्तदा दुष्टस्वप्नोपलम्भादुत्करटिकायां त्याजित स्त्वत्पित्रा पश्चादानीतस्त्वं तदा तवैकाङ्गुली मार्जार्या खण्डिता । तवातीव वेदना जाता । यदोत्पन्नवेदना या त्वदङ्गुली । Nतां त्वत्पिता मुखान्तः क्षिपतिस्म, तदा तव वेदना याति स्म । एवं सदा मोहवशात् त्वदङ्गुली क्वथितां मुखे । चिक्षेप । त्वं त्वधुना पितरमेवं कशाघातैस्ताडयसि ततोऽभ्युत्थाय त्वरितं कुठारं गृहत्विा काष्टपञ्जरं भवापितरं कर्षयिष्यामीति ध्यायन् यावनिःससार तावत्तं पुत्रं तथाविधं समागच्छन्तं दृष्ट्वा श्रेणिको दध्यौ, मां मारयिष्यत्येषः । ततः तालुपुटविषभक्षणान्मृत्वा प्रथमपृथिव्यां गतः। ततः कुणिकपल्या पद्मावत्या स्वपुत्रस्योदयनस्य कृते । सेचनको हस्ती याचितो हल्लविहल्लपार्थात् । ततस्तौ बिभ्यतौ प्रणश्य विशालायां मातामहस्य चेटकस्य शरणं गतौ । कूणिकनृपश्च सर्वाभिसारेण तां पुरीं रुरोध । चेटककूणिकयोः समरसंरम्भे जायमाने मनुष्याणां सहस्राणि परलोकं गच्छन्ति | स्म । हल्लविहल्लौ सेचनकमारूढौ कूणिकसेनाया उपस्कन्दं कुरुतः स्म । दुर्द्धरत्वात्तौ बहून् भटान हत्वा यातः स्म न १०१॥ Jain Education memanda For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy