________________
Jain Education
नेकशः । न सर्वमूर्खकस्यास्य, प्रतीकारस्तु विद्यते ॥ ३ ॥ दृश्यते यद्यदैवेह तत्तदैव न दृश्यते । त्रिलोकीमल्लिकागोलैः, | कालः खेलति कौतुकी ॥ ४ ॥ अभूत्वाऽप्नोति यो भूर्ति, भूत्वा वाऽभूतिमाप्नुयात् । अभावादिरभावान्तोऽभावो भावः कथं भवेत् ॥ ५ ॥ कुटुम्बदेह श्रीदारा, वर्यवस्त्वादयोऽखिलाः । अनित्या एव दृश्यन्ते नित्यं तूलोच्चया इव ॥ ६ ॥ | इत्यादि ध्यायन् यावद्वैराग्यवासितो जातिस्मृत्या पूर्वभवं सस्मार यः करकण्डूरभूत् तावद्देवता रजोहरणादिलिङ्गमदातस्मै । देवतादत्तलिङ्गोऽथ, तृणवत्त्यक्तवैभवः । भेजे प्रत्येकबुद्धत्वं, करकण्डुर्मुनीश्वरः । श्वेतं सुजातं सुविभक्तशृङ्गं, गोष्ठाङ्गणे वीक्ष्य वृषं जरार्त्तम् । ऋद्धिं त्वऋद्धिं प्रसमीक्ष्य बोधात्, कलिङ्गराजाऽऽप चरित्रधर्मम् ॥ १ ॥ ॥ इति करकण्डूकथा समाप्ता ॥ १८ ॥
हलविल सुदंसण, साल महासाल सालिभद्दो अ | भद्दो दसन्नभद्दो, पसन्न चंदो अ जसभो ॥ ३ ॥
, वैराग्ये भववस्तुषु । गजमृत्युः परित्यज्य (त्यागे) यथा हल्लविहल्लयोः ॥ १ ॥
कस्यापि कोपि हेतुः स्यात्,
For Private & Personal Use Only
www.jainelibrary.org