________________
चरित्रम् ।
॥१०॥
भाऽभ्येत्यावग्-अहं तव माता अयं तव पिता दधिवाहनो राजा । मुद्रारत्नाक्षरसंवादतः पितरं दधिवाहनं मातर- श्रीकरकण्डूश्वरवृत्तिः॥
। मार्यिकां पद्मावती करकण्डूमने । हृष्टश्च करकण्डूरत्यन्तम् । ततः आर्थिकया प्रबोधयितुं भूपं पुरमध्ये गतं, दासीपार्थात समागतं राज्ञे ज्ञापितं साध्व्या, ततो राजा तत्रागत्य प्रमोदात्तां पद्मावती यतिनी प्रणणाम, पृष्टं च (राज्ञा) त्वया । कथं संयमो गृहीतः ? स गर्भः कथमभूत् ? तयोक्तं येन तव वप्रो वेष्टितोऽस्ति स एव ते पुत्रः । ततो राजा प्रातः पादचारेण तत्र पुराद् बहिरायाद्यावत्तावत् पुत्रोऽपि पादचारी सम्मुखमेत्य पितुः पादौ प्रणणाम ।
ततः पुरमध्ये महामहोत्सवपूर्व तं पुत्रं प्रवेश्य प्राप्तवैराग्यो राजा राज्यं दत्त्वा च दीक्षां दधिवाहनो ललौ । Kal करकण्डूईयो राज्ययोर्भागभूत् । करकण्डूः कलिङ्गेशो न्यायात प्रजाः प्रशशास । तस्य राज्ञः क्रमाद् बहूनि । भगोकुलान्यासन् । तन्मध्ये एको बली शंडोऽभूत, येन बहवः शंडा भग्नाः । स चाभीष्टोऽभूदाज्ञः भृशम् । तमेवान्य!! दा मृत श्रुत्वा यावत्तत्र तं द्रष्टुं याति भूपस्तावन्मृत एव स दृष्टो राज्ञा । तं तथास्थं शंडं वीक्ष्य राजा श्लोकमेवं जगौ
यतः यस्य दृप्ता महोक्षाणो, दूरादाकर्ण्य गर्जितम् । गोष्ठाजिरेष्वभज्यन्त, घट्यते हि स वत्सकैः ॥ १॥ चेतनाचेतनं लोकं, सृष्ट्वा सृष्ट्वाऽतिघस्मरः । अहो महोदरः कालो, न तृप्यति हहा लिहन ॥२॥ उपायैर्मूर्खकेभ्योऽपि, रक्ष्यते वस्त्व
| ॥१०॥
an intematon
For Private Personal use only