SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ बालेन केनचिद् द्विजन्मना च श्रुतम् । द्विजातिविद्रहः साधुप्रोक्तं करोति तावत् करकण्डूरागत्यावग्-रे द्विज ! a त्वं कथं मम वंशं मत्पालितं गृहीष्यसि ? । कलिं कुर्वाणौ तौ राजकुले गतौ । ताभ्यां खं स्वं स्वरूपं प्रोक्तम् । कार-d राणिकैर्हसहिरुक्तं-भो चाण्डालपुत्र! यदा तव राज्यं भवति, तदा त्वयाऽस्मै द्विजाय ग्राम एको दातव्यः । वंशखण्डोऽस्य । चाण्डालपुत्रस्य भवतु। ततः स जातिस्वभावत्वात् चाण्डालपुत्रं हन्तुं द्विजातिश्चिन्तयति । द्विजातिस्वरूपं चावगत्य चाण्डालो जिजीविषुः सकुटुम्बोऽगमत् कांचनपुरम् । तत्रापुत्रे नृपे मृतेऽमात्यैरधिवासितदिव्यैः पुराद् बहिरभ्येत्य|| प्रदक्षिणीकृत्य करकण्डू राज्येऽभिसिषेचे । तदा जयजयतिशब्दमच्चैः पौराश्चकः । तदानीं तर्यमपूर्यत स्वयं प्रधान। रुपनीते च परिधायान्यद्वाससी प्राग् शिक्षित इव तुरङ्गममारुरोह स बालकः । सोऽन्तनगरं यावत् प्रविशति नागरैः ।। प्रीतिसागरैः सह, तावम्लेच्छोऽयमिति द्विजास्त भेनिरे । ततस्तैर्हि जैः रुद्धः क्रुद्धो दण्डं यदाऽऽददौ । तावदेवताधि-11 ष्ठितत्वात्तदाऽतिदिद्यते । तदा द्विजा भीता जगुः । भोराजस्त्वं ! वर्णाश्रमाणा-माचार्यो देव! राजसे। त्वं महेन्द्रो महेशस्त्वं, त्वं विष्णुस्त्वं प्रजापतिः। साक्षात्तेजस्त्वयि क्षात्रं, पवित्रमतिजृम्भते ॥१॥ कर्मणा कृष्यते वर्णः कर्मणा स निकृष्यते।। वर्णानां ब्राह्मणादीनां जातिस्तन्नात्र कारणम् ॥२॥यः कर्मप्रकृतौ लीनः, परब्रह्ममयः-पुमान् । स जात्या कम्बुकेनेव,किं परा । in Education ! For Private & Personal use only IGNw.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy