SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभग्नेश्वर वृत्तिः॥ ॥९७॥ वलम्बयिष्ये च । यथा गजोऽग्रतो गच्छति आवां तु गृहे ततो गमिष्यावः। ततः समागते वटपादपे राजा लब्ध-श्रीकरकण्डू || चरित्रम्। लक्षतया विलग्नः राज्ञी तु विहस्ता न लमा गजस्तु राज्ञीयुतो दूरतो गतः, अदृशीभूते गजे राजा वटादुत्तीर्व सशोकः प्रियावियोगात् दुःखितोऽभूत् । राज्ञी तेन गजेन दुष्टकर्मणेव निर्मानुषारण्यं नीता । यत:-" स्फुरन्त्युपायाः शान्त्यर्थमनुकुले विधातरि । प्रतिकूले पुनर्यान्ति, तेऽप्युपाया अपायताम् ॥ १॥ तृष्णान्धः स गजः सरसों वीक्ष्य पयः पातुं स्थितः पयः पिबति गजे शनै राज्ञी उत्सतार । ततः सा राज्ञी भयभ्रान्ता तद्वनं मुक्त्वाऽन्यत्र गता। ऋरेभ्योऽपि । महाकरं, भीषणेभ्योऽपि भीषणम् । वनं च वीक्ष्य सा राज्ञी, चिन्तयामास चेतसि ॥१॥ यतः-" विद्वान् । मुखों भटो भीरुः, श्वपाकः पाकशासनः । राजा रङ्गश्च नात्येति, शासनं कोऽपि दुर्विधेः॥२॥ वीक्ष्यते यदथैकत्र, तदन्यत्राऽन्यथा क्षणात् । अहो दोलेव लोलेव. दुर्विधेर्विविधो विधिः ॥३॥ निर्माणकर्मणा| ख्यात-पङ्कपिण्डको विधिः । दण्डेन भ्रमयत्येषः, जगच्चक्र कुलालवत् ॥ ४ ॥" व तत्पुरं क स मे प्रेयान् केदं वनं मम समागतं, चिन्तितं च किमुपालम्भेनानेन । विधेरग्रतः कोऽपि न छुटति, मयैव स्वयमियमापत् स्वस्मिन् विहिता कस्य दोषो दीयते । ततो धैर्यवज्रमयं हृदयं कृत्वा पद्मावती चतुःशरणाराधनाद्युच्चारपूर्व in Education interna For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy