SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नास्तिकमतवादी प्रदेशी राजा जगौ-नास्ति जीवोऽदृश्यत्वात् । गुरुणोक्तं-यो वक्ति अहं सुखी अहं दुःखीति प्रत्ययो धर्मिणं विना न जायते, तेन धम्मी समस्त्येव, यो धर्मी स जीव एव । ततः-भूयोऽन्वयुक्तभपोपि, मयैः | कस्तस्करः प्रभो ! । क्षिप्त्वान्तःकुम्भि तद्वार, दृढं नीरन्धितं स्वयम् ॥ १॥ कालेन स मृतो दृष्टः, कृम्याकुलकले. वरः । तज्जीवनिर्गमोऽन्येषां-मागमो वाऽभवत्कथम् ॥ २॥ चर्णपेषं च पिष्वाऽपि, चौरे जीवो विलोकितः । प्रतिपत्तिकमप्यत्र, प्रत्यभ्यज्ञायि नो पुनः ॥ ३॥ चौरे कस्मिन् मया सद्यः, श्वासं रुध्दा विपादिते । प्राक्पश्चाच्च तुलाऽभेदः, सदसज्जीवभूरभूत् ॥ ४ ॥ गुरुरूचेऽथ नीरन्ध्र, कुम्भिकान्तर्यदा नरः । शङ्ख वादयते शब्दः स बहिः श्रूयते कथम् ॥ ५॥ अभिघात्याभिघातित्वे, तस्मिंश्चाव्यभिचारिणि । न मूर्तत्वं विना तस्माद्, द्रव्यस्कन्धात्मको ध्वनिः ॥ ६॥ सौक्ष्म्यान्मूर्तोऽपि तच्छब्दः कुम्भीमध्याद्विनिःसरन् । अमूर्तस्यास्य जीवस्य, सन्देहं न भिनत्ति किम् ॥ ७ ॥ पिष्टस्यारणिकाष्टस्य, चूर्णे वन्हिर्न वीक्षितः । स चास्त्येव यथा तत्र, जीवोऽप्येवं विचिन्त्यताम् । IN॥ ८ ॥ दृतौ च वायुना पूर्णे, नापूर्णेऽपिच भिद्यते । तुला तथैव जीवेऽपि, नृप ! किं न विदृश्यते ॥ ९॥ इत्थं विवर्तसूक्ष्माणां, मूर्तानां विविधान्यपि । अमूर्तस्य स्वभावेन, तद्वक्तव्यं किमात्मनः ॥ १०॥ शक्तं Jain Educati For Private Personal Use Only Sliww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy