________________
देवः कुतोऽस्यायं बोधिरभूत धर्मेण केन कर्मणास्येदृशी ऋद्धिः सम्पन्ना । अथ श्रीवीरः स्वामी प्राह एष देवो । नरकपथप्रस्थितोऽपि गुरुप्रतिबोधात् स्वर्गपदवी प्राप। तथाहि-श्वेताम्बीपुर्या प्रदेशीति नाम्नाऽभवद्भूपः तस्य प्रिया सूर्यकान्ता सूर्यकान्ताहो नन्दनोऽजनि। तस्यालंध्यवचाश्चित्रनाममन्त्री कार्यात्कदाचन श्रावस्त्यां जितशत्रुनृपान्तिके ययौ । तत्रागतं श्रीपार्श्वनाथगणधरं गणधरभारधारिणं चतर्ज्ञानशालिनं केशिनं समायातं श्रुत्वा गुरुं वन्दितुं ययौ । गुरुणा|| all धर्मोपदेशो दत्त इति । “ धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं धर्मेणैव भवन्ति निर्मलधियो विद्यार्थसम्पत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते. धर्मः सम्यगुप्ासितो भवतु वः स्वर्गापवर्गप्रदः ॥१॥" इत्यादि धर्मोपदेशं श्रुत्वा चित्रो मन्त्री प्राह-तथाहि-श्वेताम्ब्यां गन्तुमाचार्यः, केशी चित्रेण मन्त्रिणा । स्वस्वामिनः प्रबोधाय, विज्ञप्तो भक्तिपूर्वकम् ॥ १॥ आचार्यः प्राह-इहलोकैकधीः क्रूरः, परलोकपराङ्मुखः । साहसैकरसश्चण्डः, स कथं बोधमर्हति ॥ २ ॥ ततश्चित्र आचष्ट, सन्त्यन्ये धनिनो ये तपोभृतां सदा सत्कारसन्मानदानप्रणयपेशलाः, तेषां किमशक्यं, तेन तत्र पादावधारणेन मत्स्वामिनं संसारसमुद्रमज्जन्तं धर्मोपदेशबेडयोडर । वर्तमानेन योगेनेत्युक्त्वा मन्त्रिवचोऽनुमेने मुनिः । ततः श्रीसूरिः केशी विहरन् भुवि श्वेताम्ब्या: पुर्या बहिरुद्याने
Jain Education
For Private & Personel Use Only
IWww.jainelibrary.org