________________
॥ श्रीभरते- रूक्षान्नं प्राप्यैकान्ते च मुक्त्वा कस्मिंश्चिद्रामे तृणसंस्तरे सुष्वाप । रात्रौ शीतेन बाधितोऽकस्मात्समुत्पन्नतीव्रवेदनो दध्या-श्रीपुण्डरीक श्वरवृत्तिः।
वेवं पुण्डरीकः, अहमभाग्यवान् श्रीगुरवोऽपि न वदिन्ताः प्राप्तोऽपि संयमो मुधा भविष्यति, यदि गुरूणां पार्श्वे गमि-|| श्रीकशिनष्यते, तदा गुरूपदिष्टमार्गेण शुद्धः संयमः पालयिष्यते । ततः सर्वान् सूक्ष्मान् बादरांश्च जीवान् स्वयं क्षामयन् शुभ- गणधर
ध्यानपरः पुण्डरीको मृत्वा सर्वार्थसिद्धिविमानमाससाद । यतः—“प्रणिहन्ति क्षणार्डेन, साम्यमालम्ब्य कर्म तत् ।। यन्नहन्यान्नरस्तीत्र-तपसा जन्मकोटिभिः ॥१॥" ॥इति शुभाशुभभावनायां पुण्डरीककण्डरीककथा समाप्ता ॥१६॥
चरित्रम्
अभिमानं त्यजन जाति-कुलश्रीलाभसंभवम् । केशिगच्छेशवन्मुक्ति-सातभाग जायतेऽङ्गवान् ॥१॥ |
तथाहि-आमलकल्पायां पुर्या श्रीवीरं समवसृतं नत्वा देवः सूर्याभो व्यजिज्ञपत, भगवन् ! श्रीगौतमादि | || यतीनामहमद्य दिव्यं नाट्यविधि दर्शयिष्ये, मामनुजानीहीति विज्ञप्तः स्वामी नैवादिदेश न च प्रत्यादिदेश । तत
ऐशान्यां पीठस्थः देवः सव्यासव्यमुजद्वयात् देवानप्सरसश्च विकुष्टिसु दिक्षु नृत्यं मयेष्वसंभाव्यं दिव्यर्डिवहितं द्वात्रिंशद्विधं नाट्यं दर्शयित्वा प्रमुं प्रणम्य स्वर्गमुद्ययौ । ततः श्रीगौतमः प्रभुं प्रणम्य पप्रच्छ, भगवन् ! कोऽयं
॥
॥१४॥
JainEducatil
For Private
Personel Use Only