________________
क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयेवाहं, कारितः कपिचापलम् ॥ १॥ विषयगणः कापुरुषं, करोति वशवर्त्तिनं न सत्पुरुषम् । बध्नाति मशकमेवहि, लूतातन्तुर्न मातङ्गम् ॥ २ ॥ तदानीं ” कण्डरीको जगौ, मया संयम पालयितुं न शक्यते, तेन मम राज्यमर्पय । राजा जगौ-प्रागपि मया व्रतं जिघृक्षुस्त्वं वारितोऽपि । संयममलाः । अधुना यदि तव राज्यग्रहणेच्छाऽस्ति, तदाऽऽवयो राज्यसंयमयोर्व्यत्ययो भवतु । ततो राजा व्रतचि
न्हानि ललौ, कण्डरीकस्तु राज्यचिन्हानि छत्रादीनि जग्राह । ततो निःसङ्गचित्तः सन् विजहार पुण्डरीIN|| कयतिः, कण्डरीकस्तु प्राप्तराज्यः बन्नं भक्षयन्-सेवकैर्हसितः सन् दध्यौ, यैः सेवकैर्हसितमस्ति, तेषां शिक्षा |
दास्यते । कर्मयोगाद्रात्रौ तस्यामेव विशूचिका जाता कण्डरीकस्य। ततो यद्यदौषधं तस्य दीयते सेवकैस्तत्तन्न गुणाय भवति ।। ततो रुष्टः कडण्रीको दध्यौ, एतैः सेवकः सचिवाद्यैर्मी हन्तुमुपायो मण्डितोऽस्ति । यदि नीरोगो भविष्यामि, तदा सर्वेषां | घाणुकप्रक्षेपादिना प्राणान् गृहीष्यामि । एवं रौद्रध्यानपरः कण्डरीकस्तस्मिन्नेव दिनात्यये विपद्य सप्तमे नरके गतः।।
यतः-"आर्ते तिर्यग्गतिस्तथागतिरधो० ॥१॥" पुण्डरीकस्तु स्वयंगृहीतसंयमो जिनादिष्टसंयमं शुद्ध पालयितुकामो Malदध्यौ, गुरुपाद्ये गत्वा गुरुहस्ते संयमं गृहीत्वा संयमं शुद्ध पालयिष्यामि । मार्गे गच्छन् पुण्डरीकः कस्यचिद्गृहे
Jain Educ
a
tional
For Private & Personel Use Only
www.jainelibrary.org