________________
॥ श्रीभरत-|| गते यतिद्वये मात्रा पुनरपि परमान्नं परिवेषितम् । ततः कालक्रमाद्गोपालको मृत्वा त्वमभूः कृतपुण्यकः । श्रीकृतपुण्य श्वर वृत्तिः॥
चरित्रम्। एवं त्रिवारं विभज्य यतिभ्यां दानं दत्तं तेन त्रिधा तवान्तराऽन्तरा सुखमभूत् । आकण्यैवं वं पूर्वभवं कृतपुण्यो जात- श्रीसुकोश ॥९१॥ वैराग्यो ज्येष्टे पुत्रे गहभारमारोप्य सप्तक्षेच्या खं धनं उप्त्वा श्रीवीरपावें दीक्षामादाय च स्वर्गसुखभागभत् । तत-|||
लमुनीश्वर
चरित्रम्। श्युतः शिवं गमिष्यति ।
॥ इति कृतपुण्यकथानकं दानविषये ॥ १४ ॥
उपसर्गान् कृतान् व्याघ्र-सिंहादिभिः शरीरवान् । सहमानः शिवं याति, सुकोसलमुनीन्द्रवत् ॥ १॥ ||५||
पुरा अयोध्यायां इक्ष्वाकुवंशे कीर्तिधरो राजा न्यायाध्वना राज्यं कुरुते स्म । तस्य सहदेव्यभिधा पत्नी बभूव । क्रमात्तयोः पुत्रः सुकोशलनामाऽजनि । स च क्रमाद् धर्मकर्मशास्त्रं पपाठ । अन्येद्युः । पदेशं श्रोतुं तत्र नृपो ययौ । गुरुभिरिति धर्मोपदेशो ददे । तथाहि-"आर्यदेशकुलरूपबलायु-बुद्धिबन्धुरमवाप्य व नरत्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सः॥१॥ जरा जाव न पीडेई, वाही जाव न वड्डई ।। जाविदिया न हायंति, ताव धम्म समायरे ॥२॥ विषयगणः कापुरुषं करोति वशवर्त्तिनं न सत्पुरुषम् । बध्नाति
॥ ९१
14 in Education
For Private & Personel Use Only
www.jainelibrary.org