SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरत-|| गते यतिद्वये मात्रा पुनरपि परमान्नं परिवेषितम् । ततः कालक्रमाद्गोपालको मृत्वा त्वमभूः कृतपुण्यकः । श्रीकृतपुण्य श्वर वृत्तिः॥ चरित्रम्। एवं त्रिवारं विभज्य यतिभ्यां दानं दत्तं तेन त्रिधा तवान्तराऽन्तरा सुखमभूत् । आकण्यैवं वं पूर्वभवं कृतपुण्यो जात- श्रीसुकोश ॥९१॥ वैराग्यो ज्येष्टे पुत्रे गहभारमारोप्य सप्तक्षेच्या खं धनं उप्त्वा श्रीवीरपावें दीक्षामादाय च स्वर्गसुखभागभत् । तत-||| लमुनीश्वर चरित्रम्। श्युतः शिवं गमिष्यति । ॥ इति कृतपुण्यकथानकं दानविषये ॥ १४ ॥ उपसर्गान् कृतान् व्याघ्र-सिंहादिभिः शरीरवान् । सहमानः शिवं याति, सुकोसलमुनीन्द्रवत् ॥ १॥ ||५|| पुरा अयोध्यायां इक्ष्वाकुवंशे कीर्तिधरो राजा न्यायाध्वना राज्यं कुरुते स्म । तस्य सहदेव्यभिधा पत्नी बभूव । क्रमात्तयोः पुत्रः सुकोशलनामाऽजनि । स च क्रमाद् धर्मकर्मशास्त्रं पपाठ । अन्येद्युः । पदेशं श्रोतुं तत्र नृपो ययौ । गुरुभिरिति धर्मोपदेशो ददे । तथाहि-"आर्यदेशकुलरूपबलायु-बुद्धिबन्धुरमवाप्य व नरत्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सः॥१॥ जरा जाव न पीडेई, वाही जाव न वड्डई ।। जाविदिया न हायंति, ताव धम्म समायरे ॥२॥ विषयगणः कापुरुषं करोति वशवर्त्तिनं न सत्पुरुषम् । बध्नाति ॥ ९१ 14 in Education For Private & Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy