________________
-AN
क
॥ श्रीभरते- श्वर वृत्तिः॥
चरित्रम् ।
॥९०॥
ततश्चतुर्दश्यामभयकुमारः' कृतपुण्ययुतः प्रासादपार्थेऽभ्येत्योपविष्टः । सर्वा स्त्री स्वापत्ययुता मोदकस्थालयुता श्रीकृतपुण्यएकहारेण प्रासादमध्ये प्रविश्य मोदकान ढौकयित्वा यक्षं प्रणम्य द्वितीयद्वारेण निर्याति । इतः सा वृद्ध धूचतुःपुत्रयुता यक्ष नन्तुमागात् । तदा कृतपुण्यो जगौ-एषा सा वृद्धा । यावदृद्धा मोदकस्थालं यक्षाग्रे मुक्त्वा प्रणमति वधूयुता तावत्ते चत्वारः पुत्रा यक्षपार्श्वे गताः तात तातेति जल्पन्तः, प्रमोदोत्फुल्ललोचनाः । यक्षाङ्कपालीपल्यङ्कमध्युषुस्तनयास्तदा ॥ १॥ तदा कश्चिद्यक्षस्य श्मश्रुणि विलग्नः, कश्चित् हस्ते, कश्चिदुदरे कश्चिन्मस्तके । तदाऽभयेन तत्रैत्योक्तम् । अमी ते चत्वारः पुत्राः चतस्रो वध्वः । ततस्तौ तस्याः पृष्ठे स्वसेवकान् प्रेष्य तस्या गृहं जग्मतुः । तत उपलक्ष्य ताः कन्यास्ते पुत्राश्च सा लक्ष्मीस्तस्याभवन् , कृतपुण्यस्याभयकुमारबुद्धया । साऽनङ्गसेना वेश्याऽपि । तमङ्गीचकार च । एवं कृतपुण्यस्य सप्त प्रिया बभुवुः। अन्येचुर्जगद्वन्द्यः श्रीवीरस्वामी भव्यजीवान प्रबोधयन् वैभार-IN गिरौ समवासार्षीत् । तदा श्रेणिकभूपतिरभयकुमारकृतपुण्यादिपरिवारयुक्तः श्रीवीरं वन्दितुं ययौ। अत्र श्रीवीरेण देशना । दत्ता-धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सभाग्यार्थिषु तत्परः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि । राज्यदः किमथवा नानाविकल्पैर्नृणां तत् किं यन्न ददाति किं न तनुते स्वर्गापवर्गायते ॥ १॥ अत्र देशनान्ते
॥९०
in Education
a
l
For Private & Personel Use Only
Isww.jainelibrary.org