________________
Jain Educat
1
प्रीतिर्जाता । चन्द्रसमुद्रयोवि, पद्मार्कयोरिव । एकदा रहसि अभयकुमाराग्रे कृतपुण्येन स्वसम्भवपुत्रचतुष्टयोउत्पत्तिस्वरूपं प्रोक्तम् । मन्त्रीश नगरेऽत्रैव, मम पत्नीचतुष्टयं ॥ चतुःसुतयुतं चास्ति परं वेद्मि न मन्दिरम् ॥ १ ॥ पुरेऽस्मिन् तद्गृहं चत्वारः पुत्रा जाताश्चात्र । अभयकुमार आचष्टाहो तव चातुर्ये वयै । विद्यते । यत्त्वया यत्र द्वादश वर्षाणि स्थितं तदपि न ज्ञायते । तेन तव महच्चातुर्यम् । कृतपुण्योऽत्रम् -सुप्त एव | तया वृद्धया स्वगृहे नीतः पश्चादपि सुप्त एव मुक्तो द्वादशवर्षाणि सप्तमभूमिधवलगृहे स्थापितोऽहम् । अभयकुमारेणोक्तम्- ये तव पुत्रा अभूवंस्तत्र, ते त्वामुपलक्षन्ति न वा । कृतपुण्येनोक्तम् । मम श्मश्रु हस्ते गृह्णन्ति | ममाङ्के उपविश्य बहुशस्तात तातेति जल्पन्तोऽभूवन् । अभयोऽवग् त्वं च ताः पत्नीरुपलक्षयसि न वा | तेनोक्तमुपलक्षयाम्यहं ताः । अभयोऽवग्-ताः पत्नीः पुत्रयुताः अहं ते प्रकटीकरिष्यामि । अथाभयकुमारेण द्विद्वारो | | महान् प्रासादः कारितः । एकेन द्वारेण प्रविश्यते द्वितीयेन निर्गम्यते । कृतपुण्यतुल्यरूपां यक्षप्रतिमां तन्मध्येऽभयः | स्थापयामास । ततः पटहमिति वादयामासाभयकुमारः या या स्त्री स्वीयसर्वापत्ययुता पञ्च पञ्चमोदकान्विता यक्ष नत्वा द्वितीयद्वारेण निर्गच्छति । तस्याः कुलस्य कुशलं भविष्यति, नो चेन्मरणं भविष्यति । अग्रेतनचतुर्दश्यामागन्तव्यम् ।
national
For Private & Personal Use Only
www.jainelibrary.org