________________
चरित्रम्
॥ श्रीभरते-स्वजनाः कान्दविकमाकारयितुं प्रेषिताः। तत्र गत्वा ते जगुः । राजा त्वामाकारयति । राज्याध पुत्रीयुतं दास्यति । कान्द- वीकृतपुण्यपर वृत्तिविको हृष्टः स्वजनसहितः। ततः कान्दविको वयवस्त्राणि परिधाय राजगृहे समागात् । अभयकुमारेण सन्मानितः। पृष्टं च |
तब रत्नमिदं क चटितम् । तेनोक्तं मम गृहे क्रमागतमस्ति । ततोऽभयकुमारेण पूर्वशिक्षितान् खसेवकानाकार्य प्रोक्तम् । अस्मै राज्याई कन्यायुतं दीयतां ततस्ते राजपुरुषा मन्त्रिप्रेरिताः कम्बाभिः तं तथा ताडयन् । यथा क्षणमेकं निश्चेष्टकाष्टीभूतः । क्षणेन स्वस्थीभूते कान्दविकेऽभयोऽवग् । सत्यं वद क लब्धं रत्नं यदि सत्यं न जल्पिष्यते त्वयाऽधुना ||
भूरिकम्बाभिस्ताडनान्मत एव मरणभयात् कान्दविकेनोक्तमामूलचलतो रत्नप्राप्तिस्वरूपम् । “ जगौ ततोऽभयः सत्यं, स एवास्येदमीदृशं कल्पद्रूणां सुवर्णाद्रौ, दृश्यते सम्भवपरम् ॥१॥” ततो राज्ञाऽभयकुमारवचनेन कृतपुण्याय राज्याई मनोरमाकन्यायुतं विश्राणितम् । ततोऽभयकुमारो ग्रामैकसहितामेकां कान्दविककुलोत्पन्नां कन्यां भूपादेशादापयामास कान्दविकाय । यतो राज्ञोक्तं निष्फलं न भवति । वर्षेभारूढं कृतपुण्यं मनोरमाप्रियायुतं वादित्रवादनपुरस्सरं स्वगृहे प्रेषयामासाभयकुमारः । तदा लोका जगुः । यादृशी रत्या प्रीत्या वा कंदर्पस्य शच्येन्द्रस्य all श्रिया कृष्णस्य गौर्या भवस्य शोभा भवति तथा कृतपुण्यस्य मनोरमया । यतः-ततोऽभयकुमारेण समं कृतपुण्यस्य ।
॥८९॥
Jain Education iratna
For Private & Personel Use Only
ww.jainelibrary.org