________________
प्रक्षेपादि करोति। तदाऽनङ्गसेना मातुरग्रे जल्पति । एष गुणवान् एतावन्ति वर्षाण्यत्र स्थितोऽभूत् । बहुधनमस्य भक्षितमावाभ्यां कथमधुनैवंविधा विडंबना क्रियते। कुट्टिनी जगौ-आत्मनः कुलाचार एवंविधो विद्यते। यावत्तस्य कामुकस्य । गृहे धनं भवत्यर्पयति च तावन्मन्यते नान्यथा। एवंविधां वार्ता श्रुत्वा कृतपुण्यो दध्यौ । मनस्यन्यहचस्यन्यत्, क्रिया-15 यामन्यदेव हि।यासां साधारणस्त्रीणां ताः कथं सुखहेतवे॥॥ कुष्ठिनोऽपि स्मरसमान् , पश्यन्ती धनकांक्षया । तन्वन्ती कृत्रिमं स्नेह, निस्नेहां गणिकां त्यजेत् ॥ २ ॥ मांसमिश्रं सुरामिश्र-मनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥ ३॥ इत्यादि । ततः कुट्टिनीकृतां विडम्बना सहित्वा कृतपुण्यः स्वगहगमनाय चचाल । गृहसमीपेऽभ्येत्य पतितप्रायं गृहं दृष्ट्वा यावत् कृतपुण्यो द्वारमुपाययौ । तावत् पत्नी कान्तमागच्छन्तं वीक्ष्य हृष्टचित्ता जलपूर्णकरकं हस्ते गृहीत्वाऽऽचमनाय संमुखमाययौ। ततस्तया वितीर्णमाचमनं लात्वा गृहमध्येऽभ्येत्य प्रियामुक्तासनमुपविष्टः । ततः प्रियया भोजनसामग्री कृता । कृतपुण्यः कृतस्नानो देवगृहे जिनमर्चित्वा वर्यपुष्पैः स्तोत्रेण स्तुत्वा च बुभुजे । कृतपुण्यस्य कान्तस्य सर्वः स्वगृहवृत्तान्तः प्रियया प्रोक्तः । ततस्तेनेति चिन्तितम् । अहो अहमभाग्यशिरोमणिः यतो मातापितृभ्यां सुखं न दत्तं तेन पुत्रेण जातेन किम् । यत:-"किं जातै
For Private Personel Use Only
|
www.jainelibrary.org
Hel