SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- इह निर्भया । तत्रस्था तस्मिन्नहनि गजं सुलक्षणोपेतमसूत सा हस्तिनी। तं बालं तत्रैव मुक्त्वा मन्दं मन्दं यूथपार्श्वे श्रीनन्दूिषणश्वर वृत्तिः॥ चरित्रम्। लगता । पयः पाचयितुं बालं समायाति चान्तरा । तापसासदानेन कलभो वृद्धिं नीतः तापसबालैः सह स कलभः । करकोटरं पयःपूर्ण कृत्वा वृक्षान् सिञ्चति स्म । ततो मुनिभिः सेचनक इति नाम दत्तम् । सेचनकः क्रमाद्विक्रमी IN|बभूव । सेचनकोऽन्यदा नर्दी गतः पानीयं पातुम् । तं पितरं यूथपं युद्धेन हत्वा यूथपतिर्बभूव सेचनकः क्रमात, || dस हस्ती दध्यौ । तापसाऽऽश्रमेऽस्मिन् मन्मात्राऽहं छलेन पतिं वञ्चयित्वा जनितो वर्धितश्च । माऽपरा करोत्यस्मिन्नाश्र मस्था इति ध्यायन् दन्ती तमाश्रमं बभञ्ज । अयं दुर्मतो हस्ती अस्माकमाश्रमान भक्ष्यति इति ध्यात्वा तापसाः Yसेचनकस्वरूपमाचरव्युः श्रेणिकभूपस्याग्रे । ततः श्रेणिकः सेनां संनह्य तं हस्तिनं धर्तु वने गतः। छलेन बलेनापि । नकोऽपि तं गजं वशीकर्तुं न शक्नोति । तदा राजा विषण्णोऽभत् । विषण्णं तातमालोक्य सानन्दनन्दिषेणस्तं हस्तिनं वशीकर्तु स्वयमुत्थितः। नन्दिषेणं समायान्तं वीक्ष्योहापोहपरो जातजातिस्मृतिः पूर्वभवसम्बन्धिनमवगत्योर्द्धस्तस्थौ । तं करिणं वशीकृत्य श्रीश्रेणिकभूपाय ताताय ददौ नन्दिषणः । ततो राजा तं सेचनकहस्तिनं पट्टहस्तिनं चकार ।। पुत्रं सविशेष ग्रासाद्यर्पणात प्रीणयामास भूपः । इत श्रीवीरः पुरोद्याने समवासार्षीत् । नन्दिषेणोऽन्यदा श्रीवीरपाचे JainEducation For Private Personal use only elorary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy