________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ ८० ॥
Jain Educatio
माणं विषं दृष्ट्वा गुरुणा प्रोक्तं किं क्रियतेऽधुना ? श्रेष्ठी जगौ - द्वादशवर्षमितो दुर्भिक्षोऽभूत् । धनमस्ति धान्यं स्तोकमपि न लभ्यते । लक्षद्रव्येण इयत् धान्यमानीतमस्ति । अस्य मध्ये विषप्रक्षेपं कृत्वा भुक्त्वा च प्राणत्यागः कुटुम्बेन सह मया करिष्यते । गुरुणोक्तं-कल्ये बहूनि धान्यपूर्णानि यानानि समेष्यन्ति तेनेदं न कर्तव्यम् । श्रेष्ठिनोक्तम् - श्री पूज्यपादोक्तं यदि भविष्यति सत्यं तदाऽमी चत्वारः सुता दीक्षां गृहीष्यन्ति श्री पूज्यपादान्ते । ततः | प्रातः सुभिक्षेऽन्नागमनाज्जाते सकुटुम्बः श्रेष्ठी वज्रसेनमुनेः पार्श्वे प्रवव्राज । ते चामी - नागेन्द्र १ चन्द्र २ विद्या. धर ३ निवृत्ति ४ नामानः सुताः चत्वारः क्रमादाचार्या जाताः । यतः - " गुर्वाज्ञां मस्तके धृत्वा, सर्वज्ञ ज्ञानुपालनम्। तज्जायते ततस्तत्र यथास्यादपुनर्भवः ॥ १ ॥ ततो नागेन्द्रादिभ्य आचार्येभ्यश्चत्वारः शाखा अभूवन् । सोपारकपत्तनेऽद्यापि श्रीवृषभप्रासादे एतेषां मूर्तयो दृश्यन्ते । ॥ इति श्रीवज्रस्वामिचरित्रं समाप्तम् ॥ ११ ॥
कुर्वाणोऽयं तपो नित्यं, दुष्टं कर्मापि निर्मितम् । जीवो भिनत्ति तत्कालं, नन्दिषेणमुनीशवत् ॥ १ ॥ तथाहि । आसीच्छ्री पुरं पुरं स्वर्गसंनिभम् । तत्र मखप्रियाह्नो विप्रो वसति स्म । अन्यदा भीमाहं दासमासन्नकार्याय
ational
For Private & Personal Use Only
श्रीवज्रस्वामिचरित्रम् ।
॥ ८० ॥
www.jainelibrary.org