SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ वज्रसेनः। तथा च-" सव्वत्थ संयम संजमाउ, अप्पाणमेवरक्खिज्जा । मुच्चइ अववायाओ, पुणो विसोही न से विरई N॥१॥” अथ मुनयो गुरून् विज्ञपयामासुः। "पिंडं असोहयतो, अचरित्ती इत्थ संसओ नत्थि । चारित्तमि असंते, सव्वा किरिया निरत्थया ॥१॥” तथा च-भुक्तोज्झिता मुहुर्मोहा-दमी सर्वेऽपि पुद्गलाः। उच्छिष्टेष्विव तेष्वद्य, विज्ञानां । का स्पृहा पुनः॥२॥” ततो वयममुमन्नमपहातुमीहामहे । एवं वज्रसेनं परिज्ञाप्य श्रीवज्रपार्श्वे पञ्चशतशिष्याः समागता इति तदनुमतो निःसीमसौभाग्यनिधिभगवान् वज्रस्वामी वज्रसेनवर्ज पञ्चशत्या तपोधनैः समं कृपया क्वापि ग्रामे | क्षुल्लकमेकं विप्रतार्य स्वयं गिरिमारुरोह । स शिष्यो गुरोरप्रीतिपरिहाराय गिरेरधः स्थितोऽपि व्युत्सृष्टचतुर्विधाहारः ।। क्वापि शिलातले तदा नवनीतपिण्डवाद्विलीनः सुरलोकमाप । तत्र तहपुःपूजार्थ सुरानापततो वीक्ष्य परिवारेण । विज्ञप्ता गुरवः क्षुल्लकवृत्तान्तं श्रुतोपयोगात् आख्यातवन्तः । तत्र गिरौ कापि देवता मिथ्यादृग् चालयितुं । वज्रं यतियुतं समागात् । चालितोऽपि वज्रस्तया न चलितः । ततो वजस्तस्या देव्या अप्रीति मत्वाऽन्यत्र गत्वा कृतक्षेत्रदेवीकायोत्सर्गः स्वर्ग प्राप ! ते शिष्या अपि स्वर्ग प्रापुः ततस्तत्रागत्येन्द्रस्तं तीर्थमित्युक्त्वाऽनंसीत् । al अथ वज्रसेनस्तच्छिष्यः सोपारकपत्तने गतो जिनदत्तगृहे । तेन श्रेष्ठिना ईश्वरीपत्न्या च स गुरुनमस्कृतः । पिष्य For Private Personal Use Only www.jainelibrary.org en Eduen
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy