SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ बौद्धाश्च मिथो विवदन्ते । जैनैर्नित्यं बौद्धास्तत्राजीयन्त । इतो वार्षिकपर्वणि समायाते बौद्धा जना गत्वा प्रोचुः । स्वामिन्नेषां जैनानामद्य वार्षिकं पर्व समायातमस्ति । तेन पुष्पाणि मालिकानां पार्थादात्मीयेषु प्रासादेषु आनीयन्ते । तत एतेषां गोडतानां जैनानां गर्व उत्तरति । ततो राज्ञा तथा कृते श्राद्धाः श्रीवत्रस्वामिपार्थे । गत्वा जगदुः । आत्मनो वार्षिक पर्व समायातम् । तत्र पुष्पार्चा विना शोभा न भवति । राज्ञा तानि पुष्पाणि निषिद्धानि सन्ति । श्रीपूज्यपादा एव पुष्पानयने समर्था दुष्टनिग्रहे च । तीर्थावहेलना सत्यां शक्तौ न सहितव्या ।। यतः-'तीर्थोन्नतिकृते नित्यं, यतन्ते साधवोऽपि हि । तेनेह भवता स्वामिन् , कार्या तीर्थप्रभावना॥१॥" निशम्यैतद्वनस्वामी तीर्थोन्नतिकृते खगामिन्या विद्यया कृत्वा माहेश्वरीसमीपवने विस्मयावहे ययौ । धनगिरिपितुर्मित्रं मालिकस्ताडिताहो । वज्रमागतं दृष्ट्वा मुदाऽवदत् । अद्यास्मि कृतकृत्य स्म कृतकृत्योऽहं, वज्र त्वन्मुखवीक्षणात् । तथाप्यादिश कृत्यं मे किमपि स्वमखोक्तिभिः IN ॥१॥वज्रस्वामी ततः प्राह-अस्माकं वार्षिकं पर्वदिनं कल्येऽस्ति। तेन पुष्पाणि महापुरपुरे विलोक्यन्ते जिनपूजाथै । ततः स मालिकः एकविंशतिकोटिपुष्पाणि ददौ । ततः क्षुल्लहिमवन्तं ययौ, तत्र शाश्वतजिनान्नत्वा तत्रस्थदेवपार्थात्पुष्पाणि महापुरं प्रति चालयामास । ततो हुताशनयक्षवनादपि देवपार्थात् पुष्पाणि चालयामास । एवं वनस्वामी बहुभ्यो Jain Education in For Private & Personel Use Only JIrjainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy