SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्तिः श्रीवन स्वामिनः चरित्रम् । ॥७६॥ संघट्टा-त्सङ्घमुद्धर्तुमर्हसि । प्रभूताद्भुतलब्धीना-मब्धीभूतोऽसि यत्प्रभो ॥ १॥ एवंविधं सङ्घ व्याकुलं दृष्ट्वा वज्रो दध्यौ । सति सामर्थे यः सङ्घार्थ स्वां शक्तिं गोपयति स दुर्गतिभाग् भवति ॥ यतः-सङ्घस्तीर्थकृतामपि मान्यः । |एवं ध्यात्वा द्रुतं वज्रस्वामी भुवनवत्सलः । विचक्रे चक्रभृच्चर्म-रत्नवद्विकट पटम् ॥१॥ सङ्घ निवेश्य निःशेषं, तस्मि नन्तर्निविश्य च । विद्यां विद्योतयामास, वज्रो गगनगामिनीम् ॥ २॥ श्रीवज्रस्वामिना व्योमविद्यया नीयमानः पटो || द्युसदां विमानं यातीन्ति भ्रातिं चकार । इतस्तदैव शय्यातरः कस्मैचित् कार्यार्थ गतः । तत्रागतश्च व्योमचालिनं वजं ! || वीक्ष्य जगौ। पुराशय्यातरोऽहं वः, स्वामिन् साधर्मिकोऽधुना । तत् कि मामीदृशि स्थाने, मुक्त्वा यासि जगद्गुरो !॥१॥ | एतच्छय्यातरवचः श्रुत्वा सूत्रार्थमिममस्मरत् वज्रः । यतः-" ये साधर्मिकवात्सल्थे, स्वाध्याये चरणेऽपि वा। दीर्घप्रभावनायां चो-युक्तास्तांस्तारयन्मुनिः ॥ १॥” इत्यागमार्थ स्मृत्वा सुनन्दासूनुस्तस्मिन् विद्यापटे पर्यारोपयामास तम् । ततः सङ्घतनूतेजः-स्तोमैराशाः रविरिव प्रकाशयन् । पटश्चचाल विश्वस्य, सारोद्धार इवाम्बरे ॥ १ ॥ सर्वे मानः पदे पदे । भक्तिनम्राननं सङ्घ, मोदयामास वज्रराट् ॥ २॥ ततः श्रीवज्रस्वामी तं श्रीसचं पटोपरिस्थं महापुरे आनयामास । तत्र सुभिक्षे जायमाने श्रीसङ्घः सुख्यभूत् । परस्परस्फुरद्वादा जैना जनाश्च ॥ ७ JainEducatilal For Private Personal Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy